SearchBrowseAboutContactDonate
Page Preview
Page 218
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir नित्याहिकप्रयोगः । सङ्कीर्त्य परमेश्वर प्रीत्यर्थं प्रातःस्नानमहं करिष्ये इति सङ्कल्य, इदं विष्णविचक्रम इत्यादिभिः षड्भिर्मन्त्रमत्तिकाभिमन्त्र्य, शिरःप्रभृति पादान्तं तयोपलिप्यापोहिष्ठेतितिमृभिग्भिमार्जनं कृत्वा ऽन्तर्जले निमग्नःसन्नघमर्षणसक्तं पठन् स्नात्वा, पुनरापोहिष्ठेत्यादिमार्जनं कुर्यात् । तत आचम्य स्नानाङ्गतर्पणं कुर्यात् । यथा देवतीर्थेन-ब्रह्मादयो देवास्तृप्यन्तु । देवपब्यस्तृप्यन्तु । देवसुतास्तृप्यन्तु । देवगणास्तृप्यन्तु ॥ निवीती कषितीर्थन-गोतमादय ऋषयस्तृप्यन्तु । ऋषिपत्न्यस्तृप्यन्तु । ऋषिसुतास्तृप्यन्तु । ऋषिगणास्तृप्यन्तु ॥ अथ प्राचीनावीती पितृतीर्थेन द्विगुणदर्भस्तर्पयेत्-अग्निकव्यवाहनादयः पितरस्तृप्यन्तु । पिपत्न्यस्तृप्यन्तु । पितृसुतास्तृप्यन्त । पितृगणास्तृप्यन्तु ॥ तत आचम्य, शुद्धे वामसी परिधाय, हिराचम्य, यथाकुल पुणत्रं धृत्वा, सन्थ्योपासनं कुर्यात् । उक्तरीत्या वारुणस्नानाशक्तौ पञ्चविधनानेधन्यतमं स्नानं कर्यात् । अत्र पराशर:-“पञ्चस्नानानि दिव्यानि कीर्तितानि महर्षिभिः । तानीह संप्रवक्ष्यामि यथावदनपर्वशः ॥ १ ॥ आग्नेयं वारुणं ब्राह्य वायव्यं दिव्यमेव च । आग्नेयं भस्मना स्नानमवगाहं तु वारुणम् ॥ २ ॥ यत्त सातपवर्षण दिव्यं स्नानं तदच्यते” । असमर्थश्चेदृहेऽमन्त्रकं स्नानं कुर्यात् । “तदुक्तं 'छन्दोगपरिशिष्टे'-यथाऽहनि तथा प्रातर्नित्यं मायादनातुरः । दन्तान्प्रक्षाल्य नद्यादौ गृहे चेत्तदमन्त्रकम्” ॥ इति प्रातःस्नानविधिः ॥ For Private And Personal
SR No.020356
Book TitleGobhiliya Gruhya Karm Prakashika
Original Sutra AuthorN/A
AuthorSubramhanya
PublisherSubramhanya
Publication Year1886
Total Pages362
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy