________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
नित्याह्निकप्रयोग: ।
शिरोवेष्टयित्वा, गले बद्धवस्त्रो नाचामेत् । आचमनानन्तरमशुचिज्ञाने पुराचामेत् । ब्राह्मणो हृदयं गताभिः क्षत्रियः कण्ठ गताभिर्वैश्यस्ता लगताभिरद्भिराचामेत् । यथेोक्तविधिनाऽऽचमनाभाव उच्छिष्टो भवति । विधिवदाचमने शुद्धो भवति । सुवा, भुक्त्वा, क्षुत्वा स्नात्वा, पीत्वा, वस्त्रं धृत्वा ऽऽपणं गत्वा, श्मशानं गत्वा पुनराचामेत् ॥ इत्याचमनविधिः ॥
"
अथ दन्तधावनप्रयोगः ॥ षष्थष्टम्येकादशी- हादशीचतुर्दशी पर्वद्दय-सङ्क्रान्तिदिन- व्रतदिन श्राइ दिन- त्पूर्वदिनभि न्नेषु दिवसेषु नारदाद्युक्ताम्र-पालाश - बिल्वा-पामार्ग- शिरीष-खदिर-करञ्ज-करवीर-कदम्ब कण्टकि- क्षीरिवृक्षादिसमुद्भूतेनाष्टाङ्गलेन काष्ठेन प्रादक्षिण्येन दन्तान् शेोधयेत् । " दन्तधावनकाष्ठप्रमाणं ‘कर्मप्रदोपे–नारदाद्युक्तवालें यदष्टाङ्गुलमपाटि - तम् । सत्वचं दन्तकाष्ठं स्यात्तदग्रेण प्रधावयेत्” ॥ श्रच काष्ठाभिमन्त्रणे मन्त्रः- आयुर्बलं यशो वर्चः प्रजापशुवसूनि च । ब्रह्मप्रज्ञाञ्च मेधाञ्च त्वं नो देहि वनस्पते ॥ एवं दन्तान्विशोध्य, जिह्वां दान्मथ्य, दादशकृत्वो ऽर्गिण्डूषान्कुर्य्यात् । इति दन्तधावनप्रयेोगः ||
अथ प्रात स्नानप्रयोगः ॥ मृत्तिकाकुशादिकं समादाय, नद्यादिकं गत्वा, तटे शुचौ देशे कुशादिकं संस्थाप्योपवीती बह्वशिखः प्रक्षालितपाणिपाद: प्राङ्मुख आचम्य, नद्यादौ प्रवाहाभिमुखस्तटाकादौ तु सूर्य्याभिमुखस्तूष्णीं खात्वा, हिरा'चम्य, जलाद्दचिरासीन: प्राङ्मुखो दर्भपवित्रपाणिर्देशकाला
For Private And Personal