________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
१४१
गोभिलीयरह्मकर्मप्रकाशिका । विश्वेभ्यो देवेभ्यस्त्वा जुष्टं निर्वपामि । आज्याभागान्ते पायसबरुहोमा: पच्च । श्रवणाय स्वाहा । श्रवणायेदं न मम । विष्णवे स्वाहा । विष्णव इदं न मम । अग्नये स्वाहा । अग्नय इदं न मम । प्रजापतये स्वाहा । प्रजापतय इदं न मम । विश्वेभ्यो देवेभ्यः स्वाहा । विश्वेभ्यो देवेभ्य इदं न मम । ब्रह्मणे दक्षिणादानान्तेऽग्नरुत्तरतस्समूल दर्भस्तम्बं प्रागग्रं प्रतिष्ठाप्य मोमो राजेत्येतन्मन्त्रं याश्सन्धासमधत्तेति च मन्त्र जपति। उभयोमन्त्रयोः प्रजापतिषिर्जुषी मोमसूर्यो देवते जपे विनियोगः । सोमो राजा सोमस्तम्बो राजा सोमोऽस्माकर राजा सोमस्य वय स्मः । अहिजम्भनमसि सोमस्तम्बर सोमस्तम्बमचिजम्भनमसि ॥ १ ॥ या५ सन्धार समधत्त यूय५ सप्तऋषिभिस्सह । तार सीमा त्यकामिष्ट नमो वो अस्तु मा नो हिसिष्ट । सो “एतमिति” निर्दशादन्यकर्तृकत्वयज्ञेऽनयोर्जपः । ततो वामदेव्यगानम् ब्राह्मणभोजनादिकच । दर्भस्तम्बे न सङ्ख्या नियमः । “यज्ञवास्तुनि मुध्यां च लम्बे दर्भचटौ तथा । दर्भसङ्ख्या न विहिता विष्टरास्तरणेपि” इति कर्मप्रदीपोक्तः । इमि अवणाकर्मप्रयोगः ।
सम उत्तरे दिवसे प्रातामानन्तरं पूर्ववदौपासनाग्नौ सक्तून कृत्वाऽन्येन वा कारयित्वा, नतनपाचे संस्थाप्य, पाचान्तरेणाच्छाद्य, गृहे स्थापयति । अतजङ्घमाग्रयणीपार्णमासीपर्यन्तं प्रतिदिनं सायंहामात्पूर्व तूष्णीं बलि परेन ।
For Private And Personal