________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
१४२
गोभिलीयकर्मप्रकाशिका ।
“च केचित्तूष्णीमित्यक्तेरमन्त्रकं बलिहरणं मन्यन्ते” । अपरे तू “तूष्णीमित्युक्त्या वाजियमनं कथ्यन्ते मन्त्रेण बर्लिहरेदिति वदन्ति । अत्र द्वितीयः पतो ज्यायानारम्भे मन्त्रपाठा वैविध्यानामाचाराच्च । श्राचम्य प्राणानायम्य, सर्पबलिं करिष्ये इति सङ्कल्य, चममे उदकं गृहीत्वा, अपेक्षितसक्तून् शूर्षे गृहीत्वा, गृह्याग्नेः पुरस्तादेतदग्नेरुल्मुकं निधाय, तत्परितः पूर्वोक्तैश्चतुर्भिर्मन्त्रैर्बतिरणं कुर्यात् । बलेः पुरस्तादुपरिष्टाच्चापां निनयनं, चमसदयौरभ्युक्षणं प्रतपनं च । नाच बलिशेष हे मोऽवशिष्टसक्तूनां दिनान्तरे बलिहरणायोपयोक्ष्यमाणत्वात् । नाच न्यञ्चकर्म । “न्यञ्चकर्म न सर्वदे" ति निषेधात् । "बलिशेषस्य चवनमग्निप्रणयनं तथा । प्रत्यहं न भवेयातामुल्मुकं च भवेत्सदे” ति कर्मप्रदीपस्मरणात् । इत्यचरचः सर्प प्रयोगः ||
Acharya Shri Kailashsagarsuri Gyanmandir
अथाश्वयुजीकच्यते । श्राश्वयुज्यां पौर्णमास्यामाश्व - बुजीकर्म कर्त्तव्यम् । प्रथमे प्रयोगेऽनुज्ञां गणेशपूजनं नान्दीमुखश्राद्धं च कुर्यात् । श्रश्वयुजि मासे पौर्णमास्यां प्रातरौ पासनं कृत्वाऽऽश्वयुजीस्थालीपाकं करिष्ये इति सङ्कल्य सर्वं पार्वणस्थालीपाकवत्कुर्यात् । तच विशेषः । पाचासादनेऽग्नेरुत्तरतो दधिमिश्रितं घृतं घृतमिश्रितं पयो वा पृषातकाख्यं, च पच, ब्रोहि-शालि मुह-गोधूम सर्षप-तिल यवादिसर्वैषधिमिश्रिताल्लाक्षामयान्मर्णी श्वासादयेत् । होमकाले ऽग्नेरीशान्यां पृषातकं स्थापयेत् । निर्वापकाले, रुद्राय त्वा जुष्टं
"
00.
चवथ
For Private And Personal