________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
गोभिलीयकर्मप्रकाशिका |
1
निर्वपामि । पयसि चरुं श्रपयेत् । श्राज्यभागान्तेऽवदानधर्मण पायसचरुमवदायानो मिचावरुणेति प्रथमं हुत्वा, पुनश्च रुमवदाय मानस्तोक इतिमन्त्रेण द्वितीयं जुहोति । श्र नो मित्रावरु त्यस्य प्रजापतिषिर्गीयत्रोछन्दो रुद्रो देवता चरुहोमे
३१-२२
For Private And Personal
१४.३
३
૧ २
१९
1
विनियोगः । श्र नो मिचावरुणा घृतैर्गव्यूतिमुक्षतं । मध्वा रजा सि सुक्रतू स्वाहा । रुद्रायेदं न मम । मानस्तोक इति मन्त्रस्य प्रजापतिर्ऋषिर्जगतीछन्दो रुद्रो देवता चरुहा में विनियोगः । मा नस्तोके तनये मा न आयो मा नो गोषु मा नोऽश्वेषु रीरिषः । वीरान्मा नो रुद्र भामिनो वधीर्हविष्मन्तः सदमित्वा हवामहे स्वाहा | रुद्रायेदं न मम । अथाष्टभिर्गानामभिर्यथापठितैराज्येन जुहुयात् । काम्यासि स्वाहा । काम्याया इदं न मम । प्रियासि स्वाहा । प्रियाया इदं न मम । चत्र्यासि स्वाहा । चत्र्याया इदं न मम । टूडे स्वाहा । इडाया इदं न मम । रन्ते स्वाहा । रन्ताया इदं न मम । सरस्वती स्वाहा । सरस्वत्या इदं न मम । मही स्वाहा । मह्या इदं न मम । विश्रुते स्वाहा । विश्रुताया इदं न मम । ततस्स्विष्टकृदादिपर्णपात्रदक्षिणादानान्तेऽग्निं प्रदक्षिणीकृत्य पूर्वमासादितं पृषातकमानीय मन्त्रेण ब्राह्मणानवेक्षयित्वा यजमानरुस्वयमवेक्षते । अस्य मन्त्रस्य प्रजापतिर्ऋषिस्त्रिष्टुप्छन्द: शुक्रो देवता ऽवेक्षणे विनियोगः । तचक्षुर्देवहितं पुरस्ताच्छुकमुच्चरत् । पश्येम शरदश्शतं जीवेम शरदशशतम् ॥ अवेक्षणाय