SearchBrowseAboutContactDonate
Page Preview
Page 198
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org १९० गोभिलीयर कर्मप्रकाशिका । 1 'अनयोर्मन्त्रयोः प्रजापतिर्ऋषिर्यजुश्चन्द्रादित्यौ देवते पृथवीविहोमे विनियोगः । वशङ्गमा देवयानौ युवःस्थो यथा युवयोः सर्वाणि भूतानि वशमायन्त्येवं ममासा वशमेतु स्वाहा ॥ चन्द्रायेदं न मम । शङ्खश्च मन आयुश्च देवयानी युवश्स्यो यथा युवयेोस्सर्वाणि भूतानि वशमायन्त्येवं ममासा वशमेतु स्वाहा ॥ सूर्ययेदं न मम । तन्त्र शेषं समापयेत् । होमे यस्य नाम परिगृहीतं स तु प्रसन्नस्मन् सर्वस्वं होमक ददाति । उत्तफलप्राप्तिपर्यन्तं प्रतिदिनमेतत्कर्म कर्त्तव्यम् । इति प्रसादकर कर्मप्रयेोगः ॥ Acharya Shri Kailashsagarsuri Gyanmandir अथैकार्य्यायामृचि चत्वारि कर्मणि फलभेदात्साधनभेदात्प्रथम तृतीययोरनुष्ठानाय पूर्वमर्द्धमासव्रतं द्वितीयचतुर्थयेाव्रतविशेषानुक्तेस्मामान्यं सूचोक्तचिराचब्रतं कर्त्तव्यम् । अथ क्रमेण तेषां प्रयोगा उच्यन्ते । तत्र प्रथममायुष्यकामस्यायुष्करं कर्म । तच्च पैौर्णमास्यां राचौ सम्पूर्णीयुर|भार्थमायुष्करं कर्म करिष्ये इति सङ्कल्य विधिवदग्निं प्रतिष्ठाप्य निमहामविधिना खादिरान् समिल्लक्षणसंयुक्तान् शतं शङ्कनेकाक्षी ऋचा जुहुयात् । अस्याः प्रजापतिर्ऋषिर्यजुर्वाग्देवता खादिरशङ्कहोमे विनियोगः । आकूतीं देवीं मनसा प्रपद्ये यज्ञस्य मातरः सुहवा मे अस्तु । यस्यास्तमेकमक्षरं परः सहस्रा अयुतश्च शाखास्तस्यै वाचे निवे जुहाम्यामा वरो गच्छतु श्रीर्यशश्च स्वाहा ॥ वाच इदं न मम । शङ्कनां पृथक्पृथमन्त्रेण होम: । ततस्तन्त्रशेषं समापयेत् । For Private And Personal
SR No.020356
Book TitleGobhiliya Gruhya Karm Prakashika
Original Sutra AuthorN/A
AuthorSubramhanya
PublisherSubramhanya
Publication Year1886
Total Pages362
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy