________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
गोभिलीयरह्मकमंप्रकाशिका । "शलक्षणं कर्मप्रदीपे' । सत्वचः शङ्कव:कार्यास्तीक्ष्णाग्रा वीतकण्टका: । समिल्लक्षणसंयुक्ताः सूचीतुल्यास्तथायताः” ॥१॥
___ अथ वधकामस्य वधकरकर्माच्यते । मारणकर्मति मामान्तरम् ॥ तत्करिष्यन् प्रथमकक्तिकाले तिमहोमविधिनैकाक्षामन्त्रेण लोहमयान् सूचीतुल्यान् शतं शङ्कनग्नी जुहुयात् ॥
अथ ग्रामकामस्यामोघनामकं तृतीयं कर्माच्यते ॥ तस्य प्रयोगः । पूर्वोक्तकाले ग्रामात्प्रागुदग्वा पर्वते चतुष्यथे वा गत्वा परितशाद्धं स्थण्डिल परिकल्यारण्यैर्बहुगोमयशुकरैव तत्स्थण्डिलं भृशं प्रतापयेत् । निशोषागारापोहनानन्तरं भूमिर्यथा ज्वालायुक्ता स्यात्तथा तपनम् । ततोऽङ्गारान सर्वानपसार्या शीघ्रमास्यं यतेनापूर्य मनसैकाक्षामन्त्रमुच्चा
•स्येन एतं प्रतप्ने स्थण्डिले जुहुयात् । नाच क्षिप्रहामविधिः । अत्र यावदेवोक्तं तावदेव कर्त्तव्यमुदकहोमवत् । ततो ज्वलन्ती भमिस्स्यात्तदा हादशानां ग्रामाणां शीघ्रं प्राप्तिः । हामानन्तरे धमे जाते ग्रामत्रयावाप्तिः फलम् । अथवा षमामष्टानां वा । एतदमोधकर्मत्याचक्षते ॥
ततो हत्यविच्छित्तिकामस्य रत्तिप्रदकाच्यते ॥ वृत्तीनां पत्नीपुत्रगोभमिधान्यहिरण्यादिसाधनानामविच्छित्तित्यवच्छित्तिः । अनवाप्तानां तासां प्राप्तिश्च फलम् । तत्करिष्यन् चिराचव्रतं कृत्वा प्रतिदिनं सायम्प्रातर्विधिवदग्निं प्रतिष्ठाप्य क्षिप्रहामविधिनैकाक्षामन्त्रेण हरितगोमयान जहयात ।
For Private And Personal