________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
गोभिलीयरह्माकर्मप्रकाशिका । स्मत्यन्तरात्सायम्प्रातहीमकालाविरोधेन प्रातहामानन्तरं सायं हामात्यर्व गोमय हामः । विशेषानुक्तेः प्रातरेकैवाहुतिः । 'सायमपि तथा' इति केचिद्याख्यातारः । वार्षिकमासचतुष्टये प्रकृतं कर्म कर्त्तव्यं हरितगोमयलाभसम्भवादिति । पूर्ववतन्त्रशेषं समापयेत् । इत्येकाक्ष-मन्त्रप्रयोगः ॥ __अथ सम्पदर्थं पण्यहोमप्रयोग उच्यते ॥ तस्य विराचमुपवास: । नत्वकभक्त व्रतं पुनर्वचनात् । व्रतान्ते ऽग्निं प्रतिष्ठाप्य क्षिग्रहोमविधिनेदमहमिमं विश्वकर्माणमितिमन्त्रेण पण्य हामं कुर्यात् । हामानहरत्नादिपण्यप्राप्त्यर्थमाज्येन होमः । होमाईपण्यधान्यास्प्रिाप्त्यर्थं तत्तदद्रव्येण हामः । आहुतिरेकैव सकृदेवानुष्टानम यथोक्तकाले, अथवा काम्यद्रव्यप्राप्तिपर्यन्तं वा ऽस्यात्ति: । अस्य मन्त्रस्य प्रजापति पिर्निगदो विश्वका देवता पण्यलाभकर्मणि पण्य होमे विनियोगः ॥ इदमहमिमं विश्वकर्माण श्रीवत्समभिजुहोम स्वाहा ॥ विश्वकर्मण इदं न मम । ततस्तन्त्र शेषं समापयेत् ॥
अथ पण्यवस्त्रप्राप्त्यर्थं तन्तु हामः । गोप्राप्त्यर्थ गोवाललामभिः ॥ पण्यस्य वाससस्तन्तन्त्समादाय प्रकृतमन्त्रण पूर्ववज्जुहुयात् ॥
ततो यशस्कामस्य सहायकामस्य चोभयपक्षप्रतिपदि पूर्ण होम उच्यते ॥ पौर्णमास्याः प्रतिपदि यागादाग्दर्श यामादर्ध्वमुक्तफलसियर्थं पूर्ण हामं करिष्ये इन्सिल्य क्षिग्रहोमविधिना जुहुयात् । पूर्ण होमन्त्रेण सकृदाज्यं यश
For Private And Personal