________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
गोभिलीययाकर्मप्रकाशिका ।
१३ स्कामश्चेत्, इन्द्रामवदादित्यचा सहायकामश्चेत् । पूर्ण होममितिमन्त्रम्य प्रजापतिषिर्निगदोऽग्निवता यशस्कामस्य पूर्ण हामे विनियोगः । पूर्ण हामं यशसे जुहोमि योऽस्मै जुदाति वरमस्मै ददाति वरं वृणे यशसा भामि लोके स्वाहा। अग्नय इदं न मम । इन्द्रामवदादितिमन्त्रस्य प्रजापतिषिगायत्रीछन्द इन्द्रा देवता सहायकामस्य पूर्ण होमे विनियोगः। इन्द्रामवदात्तमो वः परस्तादह वो ज्योतिमीमभ्येत सर्व खाहा । इन्द्रायेदं न मम ॥
अथ पुरुषाधिपत्यकामस्याधिपत्यप्रदकाच्यते । तत्करिष्यन् पूर्वमष्टराचमुपोष्य व्रतान्ते औदुम्बरसवचमसेध्यानि समादाय, ग्रामात्यागुदग्या निष्क्रम्य, चतुष्पथे ऽग्निमुपसमाधा. येदं भूर्भजामह इति न्यच्चा पाणी कृत्वेमं स्तोममिति परिसमूद्याज्यतन्त्रेणाज्यसंस्कारान्तं कृत्वा, ऽग्निमनुपर्युक्ष्य, प्रप दवैरूपाक्षजपं कृत्वा, व्याहृतित्रयेण हुत्वाऽऽदित्याभिमुखोऽन्न वा एक छन्दस्यमितिमन्त्रेण श्रीबी एषेतिमन्त्रेण चाज्यं जुहुयात् । अन्योः प्रजापतिषिर्निगद आदित्यो देवता ऽऽज्यहोमे विनियोगः । अन्नं वा एकछन्दस्यमवर ह्येक भतेभ्यश्रुदयति स्वाहा । श्रादित्यायेदं न मम । श्रीवा एषा यत्सत्वानो विरोचनो मयि सत्वमवदधातु स्वाहा ॥ आदित्यायेदं न मम । तन्त्र शेषं समापयेत् । उक्तफलसिद्धये कमान्तरम्।
अन्नस्य एतमितितृतीयामाहुति गृयाग्नौ जुहोति । अत्रा | प्याज्यतन्त्रम । अन्नस्य एतमितिमन्त्रस्य प्रजापति षिष्ट इती
१३
For Private And Personal