________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
१६४
गोभिलीयगृह्मकर्मप्रकाशिका । छन्दो ऽग्निहवता. ऽऽज्यहोमे विनियोगः । अन्नस्य एतमेव रसस्तेजः सम्पत्कामो जुहामि स्वाहा ॥ अग्नय इदं न मम । तन्त्रशेष समाय्य ब्रह्मणे दक्षिणां दत्वा वामदेव्यगानं कृत्वा ब्राह्मणान्भाजयेत् । इति पुरुषाधिपत्यप्रदप्रयोगः ॥
... अथ पशुकामस्य पशुप्रदप्रयोग उच्यते ॥ तत्करिष्यन् गोरेवग्निमपसमाधायाज्यतन्त्रेण व्याहृतित्रयहोर स्य एतमितिपक्तिमन्त्रेणाज्याहुतिं कुर्यात् । ततस्तन्त्रशेषं समापयेत् । इतिपशुप्रदप्रयोगः ॥
___ अथ गोषु तप्यमानासु तत्तापशान्तये होम उच्यते ॥ पूर्ववगोष्ठाग्निमुपसमाधाय क्षिप्राविधिना लोहचानि अन्नस्य एतमितिमन्त्रेण जुहुयात । अस्य चीवरहोमकमति नाम । उक्तानामाधिपत्यप्रदपशुप्रदचीवर हामकर्मणां परिभाषासूचोक्तकाले सकृदेवानुष्ठानम, अभ्यासानुपदेशात् । सकृत्प्रयोगेणोक्तफलाप्राप्तावावृत्तिं वा कुर्यात् ॥ ___अथ स्वस्त्ययनग्रन्थिकरणप्रयोगः ॥ मार्गे गच्छतः प्रतिभये जाते स्वकीयस्यान्यस्य वा वस्त्रस्य दशानां बीन ग्रन्थीन् कुर्यात् । अन्नं वा एक छन्दस्यमित्यादिभिरुक्ताभिस्तिसृभिग्भिस्वाहान्ताभिरेकैकयी एकैकग्रन्थिकरणम । एतकर्मणा सहायानामपि स्वस्त्ययनम् ॥ इति स्वस्त्ययनन्धिकरणप्रयोगः ।
अथाचितसहस्रकामस्याक्षतसत्वा हुतिप्रयोगः ॥ तत्करिष्यन्नग्निमपसमाधाय क्षिप्रामविधिना ऽक्षतमत्वाहुतिसचखं
For Private And Personal