________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
गोभिलीयरलकर्मप्रकाशिका । पूर्वोक्ताभिस्त्रयस्त्रिंशदुत्तरविशतवारमध्यस्ताभिस्तिभिटग्भिः प्रथमया च जुहुयात् । ततस्तन्त्रशेषं समापयेत् ॥ __ततो गवाश्वमहिषादिपशुकामस्य गोमयहोमप्रयोग उच्यते ॥ तत्करिष्यन् वत्सस्य वत्सायाश्च गोमयमादायोक्ताभिस्तिभिग्भिस्सहसं जुहुयात् । ऋचामभ्यासः पूर्ववत् । क्षिप्रहामविधिरेकस्मिन्नेव दिने होमो नतु दिनान्तरे। “उक्तञ्च 'भहनारायणीयभाष्ये' । चतुणी वत्सरूपा गां प्रकृतालाच गामयम । एकस्मिन्नेव पूर्वा हे जुहुयात्सतहोमवत्” ॥ १ ॥ ततस्तन्त्र शेषं समापयेत् । इतिगोमय होमप्रयोगः ।
___ अथ क्षद्रपशुकामस्थाविपुरीषहाम उच्चने । अविमि. थुनयोः पुरीषमादाय पूर्ववत्स हस्त्रं जुहुयात् । उता ऋचः । ऋगभ्यासश्चोक्तः । इत्यविरीष होमः ॥
अथ वृत्त्यविच्छित्तिकामस्य कम्बकहोमप्रयोग उच्यते ॥ तस्य फलं विद्यमानत्तीनाविच्छित्ति: सातत्यमिति यावत । अविद्यमानवृत्तीनां प्राप्तिश्च फलम । तत्करिष्यन्नग्नि प्रति. ष्ठाप्य क्षिप्रहोमविधिना कम्बकान् सायम्प्रातर्ज हुयात् । क्षधे स्वाहा । क्षुत्पिपासाभ्याय स्वाहा । क्षुध इदं न मम । क्षुत्पिपासाभ्यामिदं न मम । लण्डुलानामबहननसमये निर्गसानि 'कम्बूका' इत्यभिधीयन्ते । मतस्तन्त्र शेषं समापयेत् । इदं साथमाहुने: पूर्व प्रातराहुतेः पश्चात्कर्त्तव्यम् । इतिकम्बूकहोमप्रयोगः ॥
For Private And Personal