SearchBrowseAboutContactDonate
Page Preview
Page 204
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ૧૯ गोभिलीयकर्मप्रकाशिका | अथ विषनिवृत्तिजपप्रयोग उच्यते ॥ विषयुक्तजन्तुभिः सप्पादिभिर्दष्टं प्राणिमाचं जलेनाभ्यु क्षन्माभैषीर्न मरिष्यसीतिमन्त्रं जपेत् । अभ्युत राजपा युगपदेव । अस्य मन्त्रस्य प्रजापतिऋषिरनुष्टुप छन्दः सप्पा देवता विषापनोदने विनियोग: । माभैषीर्न मरिष्यसि जरदष्टिर्भविष्यसि । रसं विषस्य नाविदमुग्रं फेनमिवास्यम् ॥ श्रनेन कर्मणा विषनिवृत्तिज्जीवति च । इति विषचिकित्सा प्रयोगः ॥ Acharya Shri Kailashsagarsuri Gyanmandir अथ स्नातकस्य स्वस्त्ययनप्रयोग उच्यते ॥ स्नातको रात्रौ स्वापसमये तुरगेोपायेतिमन्त्रेण वैद्यवं दण्डं शयनसमीपे स्थापयेत् । अथवा, “हस्ते स्थापयित्वा निद्रां कुर्यात् इति केचित् । एवं कृते चारवृश्चिक सपपद्रवनिवृत्तिः । अस्यम न्त्रस्य प्रजापतिषिर्यजुर्दण्डेो देवता दण्ड स्थापने विनियोगः । तुरगोपाय मा नाथ गोपाय अशस्तिभ्यो अरातिभ्यः स्वस्त्ययनमसि || अथ कृमिचिकित्साजप उच्यते || पुरुषस्य स्त्रिया वा यस्मिन्नने क्रमयस्सन्ति तदङ्गमभ्यतन् चतस्ते श्रचिणा कृभिरितिमन्त्रं जपेत् । श्रभ्युक्ष राजपा युगपत्कर्त्तव्यौ । अस्य मन्त्रस्य प्रजापति पिचतीछन्दो ऽध्यादयो देवताः कृमिपातने विनियोगः । चतस्ते श्रचिणा कृमितस्ते जमदग्निना । गोतमेन तिनीकृतो ऽचैव त्वा हमे ब्रह्मवद्यमवद्यम् ॥ भरद्वाजस्येतिमन्त्रस्य प्रजापतिर्ऋषिस्त्रिपादनुष्टुप्छन्दो भरहाजो देवता कृमिपातने विनियोगः । भरदाज मन्त्रेण ू For Private And Personal
SR No.020356
Book TitleGobhiliya Gruhya Karm Prakashika
Original Sutra AuthorN/A
AuthorSubramhanya
PublisherSubramhanya
Publication Year1886
Total Pages362
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy