________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
गोभिलीयगृह्यकर्मप्रकाशिका |
सन्सिनेोमि किमे त्वा क्रिमि च वक्रतेोदिनं किमिमन्त्रानुचारिणं किमि शिर्षमर्जुनं द्विशीर्ष चतुईनम् ॥ इतः किमीणामिति क्रिमिमिन्द्रस्येति मन्त्रयेोः प्रजापतिर्ऋषिरनुष्टुप्छन्दो भरदाजो देवता कृमिपातने विनियोगः । चतः किमीणां चद्रको हता माता चतः पिता । अथैषां भिन्नकः कुम्भो य एषां विषधानकः ॥ क्रिमिमिन्द्रस्य बाहुभ्यामवाच्चं पातयामसि । चतः क्रिमयस्माशातिकाः सनीलमक्षिकाः ॥ इति कमिपातनप्रयोगः ||
୧୯୭
अथ पशूनां कृमिनिवर्त्तनजप उच्यते ॥ पशूनाम विद्यमान मिपातनं कर्तुमिच्छेत्तदा कृष्टक्षेचे विद्यमानं लेोष्टं गृहीत्वा ऽऽकाशे गृहपटले निदध्यात् । तस्य लेाष्ठस्य रेणुभिः पूर्व कमियुक्तपशेोरङ्गं परिकिरन् पूर्वोक्ताम्मृचं जपेत् । परिकिरन् सर्वतो विक्षिपतीत्यर्थः । एवं कृते पशेा: कृमिनिवृत्तिः स्यात् । इति काम्यप्रयोगा उक्ताः ॥
For Private And Personal
अथ मधुपर्क प्रयोग उच्यते ॥ सति सम्भवे पुचदारादिभिस्तच यजमानो विष्टरौ पाद्यमर्घ्यमाचमनीयम्मधुपर्क वस्त्रयुगलं यथाविभवमाभरणपाचादिकश्च समादायाणप्रदेशस्योत्तरतो गां बध्वेोपतिष्टेरन्नणा पुत्रवाससेतिमन्त्रेण । अस्य मन्त्रस्य प्रजापति पिरनुष्टुप्छन्दोऽर्हणीयो देवता धेनूपस्थाने विनियोगः । अणा पुचषाससा धेनुरभवद्यमे । सा नः पयस्वती दुचा उत्तरामुत्तराः समाम् ॥ अच, 'उपतिष्ठेरन्' इति बहुवचनात्पुचादयो ऽप्युपस्थानकतीरः । ततो