________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
१०
गोभिलीय कर्मप्रकाशिका |
जलपूर्णपाचं बर्हिर्मुष्टिं चरुस्थाली- मुलूखलं मुसल कांस्यपाचं सदविश्शर्पं मेक्षण-मष्टादशेध्मानाज्य- माज्यस्थाल सुक्खुवा वुष्णोदकं सम्मार्ग कुशान्पूर्णपाच श्वासादयति । तानि च पाचाणि संवीक्ष्योत्तानानि कृत्वा ऽनुगुप्ताभिरद्भिरभ्युक्षेत् ॥ चविर्निर्वापं कुर्यात् ॥ अथेोलूखलमुसले शूर्प व प्रत्ताल्याग्नेः पश्चात्प्राङ्मख उपविश्य प्रागग्रेषु दर्भषून खलं दृढं संस्थाप्य व्रीचीन् यवान्वा चरुस्थाल्या कांस्यपाचेण वा अग्नये त्वा जुष्टं निर्वपामीति सकृन्मन्त्रेण दिस्तूष्णीमुलूखले यथादैवतं निर्वपति । वितत्तदेवतानाम्नश्चतुर्थ्यन्तस्योच्चारणम् ॥ अथालूखलस्य पश्चात्प्राङ्मुखा दक्षिणोत्तराभ्यां पाणिभ्यां मुमलेन व्रीहीन् चिरवदन्ति । शूर्पण तुषानपनीय प्रक्षालयेत् । देवच्च विषस्त्रिः प्रक्षालनम्, मानुषस्य दिः, पैतृकस्य सकृत् ॥ अथासादितबर्हिषस्ममावप्रच्छिन्नाग्रावनन्तर्गभा दर्भे प्रादेशमाचे पवित्रे भवतः । अस्य मन्त्रस्य प्रजापति ऋषिर्यजुः पविचे देवते पवित्र छेदने विनियोगः । पवित्रे स्थो वैष्णो ॥ इति मन्त्रेणेोधिव्रीह्यादिकमन्तर्द्धाय छिनत्ति न नखेन । अप उपस्पृश्य, वामहस्तेन पविचमूलं धृत्वा, प्रजापतिऋषिर्यजुः पविचे देवतेऽनुमार्ज्जने विनियोगः । विष्णोर्मनसा पूते स्थः ॥ इतिमन्त्रेण दक्षिणहस्तेनाह्निः प्रक्षालयति । ततश्चरुस्थाल्यामुदगग्रे पविचे निधाय तण्डुलान्प्रक्षिप्य पविचेऽन्यत्र संस्थाप्यो - दकं निनीयाग्नावधिश्रित्य सुटतं करोति । शृते हविषि मेक्षन चरुं प्रादक्षिण्येन मिश्रीकृत्य सुत्रेणाज्यमादाय पविचे
Acharya Shri Kailashsagarsuri Gyanmandir
For Private And Personal