________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
गोभिलीयगृह्मकर्मप्रकाशिका |
मास्तीर्णदर्भाणामेकं दर्भे गृहीत्वा मन्त्रेण निरस्यति । अस्य मन्त्रस्य प्रजापतिर्ऋषिर्यजुः परावसुर्देवता तृणनिरसने विनियो गः ॥ निरस्तः परावसुः । इत्यनेन मन्त्रेण निर्ऋतिदेशे निरस्याप उपस्पृशेत् ॥ तत श्रवसेोरिति मन्त्रेणोपविशेत् ॥ अस्य मन्त्रस्य प्रजापति पर्यजुः परावसुर्देवतेोपवेशने विनियोगः । श्रवसेाः सदने सीदामीत्युक्वाऽऽसने उपविशति । अग्निमभिमुखीकृत्य कर्म समाप्तिपर्यन्तं प्राज्ञ्जलिर्मोनी प्रयोगं पश्येत । यदि होमकती प्रयोगमन्यथा करोति तं देववाण्या बोधयेत्, एवं कुवं माकुर्विति । यदि देववाणीं न जानाति देशभाषया वदेत्। देशभा
|च्चारणप्रायश्चित्तार्थमिदं विष्णुर्विचक्रम इति वैष्णव्या ऋचा, विष्णोरराटमसीति यजुषे। वा, नमो विष्णव इत्यस्य वा, जपं कुर्यात् ॥ इदंविष्णुरितिका खोमेधातिथि ऋषिर्गीयजीछन्दो विष्णुहवता जपे विनियोगः ॥ इदं विष्णुर्विचक्रमे
३ उ
३ १२
३२
१ २
3
चेधा निदधे पदं । सम्मूढमस्य पाश्सुले | नमो विष्णवे । इति सैाचो मन्त्रः ॥ मूचपरिषाद्युत्सर्गे कृते यथाविधि स्वानाचमनादि विधायोक्तप्रायश्चित्तजपं कुर्यात् ॥ ब्राह्मणाभावे ब्रह्मासने छत्रमुदककमण्डलुमुत्तरीयवस्त्रं कुशचटुं वा स्थापयेत ॥ स्वयमेव मन्त्रेण दर्भनिरसनमपामुपस्पर्शनश्च कृत्वा मन्त्रेण छत्त्राद्यन्यतमं संस्थाप्य स्वकीय कमान्तरं कुर्यात् । कुशचटुनिर्माणे दर्भसङ्ख्यात्वैच्छिकी ॥ उपविष्टे ब्रह्मणि यजमा नोऽग्नेरुत्तरतः प्रागग्रानुदद्गग्रान्वा दर्भानास्तीर्य्य तेषु पाचा. ण्यधेोमुखान्यासादयति पश्चिममारभ्य प्राक्संस्थम् । गुड
For Private And Personal