________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
११०
गोभिलीयगृह्मकर्मप्रकाशिका ।
अभोके चिदुलोककृत्संगे समत्सुवहा । अस्माकं बोधि चोदिता नभंतामन्यकेषां ज्याका अधि धन्वसु । शक्करी
२३ १- ३१२
उपत्य नय ताप इन्द्र प्रथमं पत्यं दिवि प्रवाच्यं छ । यो देवस्य शवसा प्रारिणा असुरिण नपः । भुवा विश्वमभ्यदेवमोजसा विटेज शतक्रतुविदेदिषं । अनिशक्करी तृप्यतु। चिकद्रुकेषु मचिषे। यवाशिरं तुविशुष्मस्पत्सोममपिबहिष्णुना सुतं यथा वशं । स ई ममाद महि कर्मकर्तवे महामुरुसैन सचदेवा देवा५ सत्य इन्दुः सत्यमिन्द्रं । अष्टिस्तृप्यतु । अस्तु श्रौषट् पुरी अग्नि धिया दध आनुत्य
३२१ -४
३२
३२
३ १-
३ १-
२
छडा दिव्यं वृणीमह इन्द्रवाय वृणीमहे । यहत्क्राणा ३१ २ ३ १ २ ३ २ ३ १२. १ २ ३ २ ३ १- र
विवस्वते नाभा संदाय नव्यसे । अधनूनमुश्यति धीतयो देवार अछा न धीतयः । अत्यष्टिस्तृप्यतु । ॐ धर्मः प्रवक्तस्तन्वा समाधे उधे । धृतिस्तृप्यतु । सर्पत प्रसर्पत सुवर्गमेम ते वयम् ॥ 0 अतिधृतिस्तृप्यतु । संयमन्नव्याय | मन्वियमन्नसमायमन् । जे कृतिस्तृप्यतु । चराचराय वृहत इदं वाममिदं वृहत् । उमें प्रकृतिस्तृप्यतु । द्यौरक्रान्भूमिरततन्त्समुद्रसमचुकुपत् । जे आकृतिस्तृप्यतु । ज्योतिष्यत स्व: प्पतान्तरिक्ष पृथिवीं पंच प्रदिशः । विकृतिस्तृप्यतु ।
For Private And Personal