________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
१११
१र
२
१
र
१२
गोभिलीयरह्मकर्मप्रकाशिका । मनोजयिहृदयमजयिदिन्द्रोजयिदक्ष्मजैषम् । उi संस्कृतिस्तृप्यतु । प्रागदन्यदनुवर्तते रजोपागन्यत्तमा पेषतिभ्यसा । जो अभिशनिस्तृप्यतु । उो अधिप । तायि। मित्रप। तायि । चपातायि। खःप्पतायि । ध
उत्तविस्तृ० । इति विच्छन्दांसि । ततो वंशीयानामृषीणां प्रतिनामभिः प्रथमं तर्पणं। तद्यथा। नमो ब्रह्मणे नमो ब्राह्मणेभ्यो नम आचार्यभ्यो नम ऋषिभ्यो नमो देवेभ्यो नमो वेदेभ्यो नमो वायवे च मृत्यवे च विष्णवे च नमो वैश्रवणाय चोपजयाय च । इत्यन्तं कृताञ्जलिः पठित्वा तप्पयेत् । शर्वदत्तस्तृप्यतु ॥ १ ॥ रुद्रभूतिस्तृ० ॥ २ ॥ वातस्तृ० ॥ ३ ॥ निगरस्तृ०॥ ४ ॥ गिरिशमा त० ॥ ५ ॥ ब्रह्मरविस्तृ०॥ ६ ॥ मित्रवच स्तृ० ॥ ७ ॥ सुप्रतीतस्त० ॥ ८॥ दृहस्पतिगुप्तस्तृ. ॥ ८ ॥ भवत्रातस्तृ० ॥ १० ॥ कुस्तुकस्ट० ॥ ११ ॥ श्रवणदत्तस्तृ० ॥ १२ ॥ सुशारदस्तृ० ॥ १३ ॥ रुजयन्तस्तृ० ॥ १४ ॥ भानुमा स्तृ० ॥ १५ ॥ आनन्दजस्तः ॥ १६ ॥ शाम्बस्तः ॥ १७ ॥ काम्बोजस्तः ॥ १८ ॥ मद्रगारस्तु ॥ १८ ॥ सातिस्तु ॥ २० ॥ सुश्रकस्तः ॥ २१ ॥ प्रातरनूहस्तु० ॥ २२ ॥ केतुस्तु० ॥ २३ ॥ मित्रविन्दस्त ॥ २४ ॥ सुनीथस्तु० ॥ २५ ॥ सुतेमनास्तु० ॥ २६ ॥ अंशुस्त० ॥ २७ ॥ अमावस्यस्त ॥ २८ ॥ राधस्त ॥ २६ ॥ गातास्त० ॥ ३० ॥ संवर्गजिस्त० ॥ ३१ ॥ शाकदासस्तृ०॥३२॥ विचक्षणस्तृ ॥३३॥ गई मुख्स्तु० ॥ ३४ ॥
For Private And Personal