________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
११२
गोभिली कर्मप्रकाशिका ।
उदरशाण्डिल्यस्तृ० ॥३५॥ अतिधन्वा तु ॥ ३६ ॥ मशकस्तृ० ॥ ३७ ॥ स्थिरकस्तृ० ॥ ३८ ॥ वसिष्ठस्तु ॥ ३८ ॥ वासिष्ठस्तु ॥ ४० ॥ सुमन्त्रस्तृ॰ ॥ ४१ ॥ शषस्तृ० ॥ ४२ ॥ रातस्तृ० ॥ ४३ ॥ दृतिस्तु ॥ ४४ ॥ इन्द्रोतस्तृ० ॥ ४५ ॥ वृषशुष्णस्तृ० ॥ ४६ ॥ निको कस्तृ० ॥ ४७ ॥ प्रतिथिस्तु ॥ ४८ ॥ देवतरास्तृ० ॥ ४८ ॥ शास्तृ० ॥ ५० ॥ श्रग्निभूस्तृ० ॥ ५१ ॥ इन्द्रभूस्तृ० ॥ ५२ ॥ मिचभूस्तृ० ॥ ५३ ॥ विभण्ड कस्तृ ० ॥ ५४ ॥ ऋष्यशृङ्गस्तु० ॥ ५५ ॥ कश्यपस्तृ० ॥ ५६ ॥ अग्निस्तु ॥ ५७ ॥ इन्द्रस्तु ॥ ५८ ॥ वायुस्तृ० ॥ ५८ ॥ मृत्युस्तृ० ॥ ६० ॥ प्रजापतिस्तृ० ॥ ६१ ॥ ब्रह्मा तु ॥ ६२ ॥ ततोऽग्न्यादीनां तर्पणम् । अग्निस्तृप्यतु | प्रजापतिस्तृप्यतु । विश्वेदेवास्तृप्यन्तु । डोंकारस्तृप्यतु । वषट्कारस्तृप्यतु । महाव्याहृतयस्तृप्यन्तु । गायची तृप्यतु । ब्रह्मा तृप्यतु | विष्णुस्तृप्यतु | वेदास्तृप्यन्तु । देवास्तृप्यन्तु । ऋषयस्तुप्यन्तु । मुनयस्तृप्यन्तु । आचार्यास्तृप्यन्तु । पुराणानि तृप्यन्तु । छन्दासि तृप्यन्तु । यज्ञास्तृप्यन्तु । अध्ययनं तृप्यतु । द्यावापृथिव्यौ तृप्येताम् । अन्तरिक्षं तृप्यतु । श्रहाराचाणि
Acharya Shri Kailashsagarsuri Gyanmandir
I
तृप्यन्तु । मासास्तृप्यन्तु । ऋषयस्तृप्यन्तु । संवत्सरस्तृप्यतु । वरुणस्तृप्यतु । समुद्रास्तृप्यन्तु। नद्यस्तृप्यन्तु । गिरयस्तृप्यन्तु । क्षेत्राणि तृप्यन्तु । वनानि तृप्यन्तु । ओषधयस्तृप्यन्तु । वनस्पतयस्तृष्यन्तु । पशवस्तृप्यन्तु । नागास्तृप्यन्तु । उरगास्तृप्यन्तु । सुपर्णैस्तृप्यन्तु । वर्यासि तृप्यन्तु । गावस्तृप्यन्तु । वसवस्तृ।
।
प्यन्तु | रुद्रास्तृप्यन्तु | आदित्यास्तृप्यन्तु । मरुतस्तृप्यन्तु
1
For Private And Personal