________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
गोभिलीयकर्मप्रकाशिका |
११३
सिङ्घास्तृप्यन्तु । साध्यास्तृप्यन्तु । गन्धर्षास्तृप्यन्तु । पिशाचा
।
1
स्तृप्यन्तु । यज्ञास्तृप्यन्तु । रक्षासि तृप्यन्तु । भूतानि तृप्यन्तु । मक्षचाणि तृप्यन्तु । अश्विनौ तृप्येताम् | अप्सरसस्तृप्यन्तु । चतुर्विधभूतग्रामस्तृप्यतु । मरीचिस्तृप्यतु । अत्रिस्तृ० । अङ्गिरास्ट' | पुलस्तिस्तृ॰ । पुलहस्तू॰ | क्रतुस्तृ० । प्रचेतास्तृ० । वसिष्ठस्तृ॰ । भ्रभृगुस्तृः । नारदस्तृ० | सप्तर्षयस्तृप्यन्तु | अरुन्धती तृ॰ । गोभिलाचार्यस्तृ । एवमादयः स्वस्ति कुर्वन्तु सर्पिताः स्वस्ति कुर्वन्तु तर्पिताः ॥ श्रथापसव्येन तिलैर्दिगुणदर्भेः पितृतीर्थेन चिस्तर्पयेत् । उकारो महाव्याहृतयेो गायची ब्रह्मा वेदा देवा ऋषयः पितरम्कन्दास्याचार्य्यास्तृप्यन्तु एवं । राणायनिस्तृप्यतु । शाव्य मुग्रस्तृ० । व्यासस्तृ० । भागुरिस्तृ । और्गण्डिस्तृ । गौलगुल्विस्तु । भानुमानापमन्यवस्तृ॰ । कराटिस्तृ॰ । मशको गार्ग्यस्तृ । वार्षगण्यस्तृ० । कैथुभिस्तृ० | शालिहो त्रिस्तृ० | जैमिनिस्तृ० । चयोदशैते मे सामगाचार्यः स्वस्ति कुर्वन्तु तर्पिताः ॥ शठिस्तृ । भालविस्तृ । काल्लविस्तृ । ताएयस्तृ । वृषाणकस्तृ । रुरुकिस्तृ । शमबाहु स्तृ । अगस्त्यस्तु । बष्कशिरास्तृ० । हहस्तृ॰ | दशैते मे प्रवचनकर्त्तारः स्वस्ति कु० ॥ कव्यवालस्तृ । नलस्तुः । सेामस्तु | यमस्तु । अयमा तृ० | अग्निष्वात्तास्तृप्यन्तु । सोमपास्तृप्यन्तु । बर्हिषदस्तृप्यन्तु । यमस्तृ॰ । धर्मराजस्तु॰ । मृत्युस्तु । अन्तकस्तृ० । वैवस्वतस्तृ॰ । कालस्तृ॰ । सर्वभूतक्षयस्तु । औदुम्बरस्तृ० ।
"
०
aa
०
For Private And Personal