________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
११४
गोभिलीयाकर्मप्रकाशिका |
1
1
1
दनस्तृ० | नीलस्तृ । परमेष्ठी तः । वृकोदरस्तु० । चिचस्तृ० । चित्रगुप्तस्तु । तत उत्तरवंशीयानाम् । श्रर्यमभूतिस्तृ० । भद्रशमी तु । पुष्प शसस्तृ० । सङ्करस्तु । अर्यमगोभिलस्तृ० । पूषमिचगोभिलस्तृ । श्रश्वमिचगोभिलस्तृ० । वरुणमित्रगोभिलस्तु | मूल मित्रगोभिलस्तृप्यतु । वत्सभिचगेोभिलस्तृ० । गौबाल्बीपुत्रगोभिलस्तृ॰ । बृहद्दसुभिलस्तु । ततो राधादिद्दितीयखण्डे क्तांस्तर्प्ययेत् । राधस्तृप्यतु । गातास्तृ० । संवर्गजिनस्तृ० । शाकदा सविचक्षणस्तृ । गर्दभीमुखस्तृ० । उदरशाण्डिल्यस्तृ० । अतिधन्वा त० । मशकस्तृ० । स्थिरकस्तृ० । वसिष्ठस्तु० । वासिष्ठस्तृ० । सुमन्त्रस्तृ० । शुषस्तृ० | रालस्तृ । इतिस्तृ । इन्द्रोतास्तृ । वृषशुष्णस्तृ० । निकेोकस्तु । प्रतिथिस्तु | देवतरास्तृ । शवसायनस्तृ० । अग्निभूइन्द्रभूमिचभुवस्तृप्यन्तु । विभण्ड कस्तृ । ऋष्यशृङ्गस्तु० । कश्यपस्तु' | अग्निस्तृ । इन्द्रस्तु | वायुस्ट | मृत्युस्तृ । प्रजापतिस्तृ । ब्रह्मा तृप्यतु । ततः समाचारानिवीतिना मनकादीन् सन्तर्प्यचम्य, ऋषीन्सम्पूज्य, ऋषिश्राद्धं कृत्वा, ऋषिमाल्यामादाय, लवसाम्ना तद्वाह्मणेन च संज्ञाव्य, निमज्याचम्य, अरिष्टवर्गसामानि पठित्वा, ऋषीना दाय, गृहमागच्छेयुः ॥ इति ऋषितर्पणप्रयोगः ॥
०
0
2
O
थोपाकर्मप्रयोगः । तच येषां ब्रह्मचारिणां पूर्वकृत्तान्तश्रुतस्य वेदस्य प्रथमारम्भस्तेषामच वृद्धिश्राद्धम् । आनीताटषीन् शुभपीठाद्यासने कुशेोपरि संस्थाप्यासनादिभिरुपचारैः स
For Private And Personal