________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
-
-
११५
गोभिलीयगृहकर्मप्रकाशिका । म्पूज्याचम्य शाला मेः पश्चादुपविश्यानौ समिधं हुत्वा ब्रह्माणमुपवेश्याज्यतन्त्रेणासादनम् । तत्र विशेषः । रक्षा धाना दधि चासाद्य सम्प्रोक्ष्य देशकालो सङ्कीर्त्य छन्दोयातयामत्वनिवृत्तये नित्यविधिरूपमुपाकमाङ्ग होममहं करिष्ये इति सङ्कल्याग्निं परिस्तीयं, भ्रमभ्याधायाज्यं संस्कृत्य, पर्युश्य, सुर्व सम्मृज्य, व्याहृतित्रयं हुत्वा, पत्याकारणोपविष्टांस्कृिष्यानपाठयेद्गायत्री संहितावत् । तत्सवितुर्वरेण्यम्। इति प्रथमम। ततः । भर्गो देवस्य धीमहि । नतः । धियो यो नः प्रचोदयात् । ततोऽर्चशः पुनः समस्ताम् । तत: सावित्रं साम । सेोम राजानमिति वृहस्पतिषिरनुष्टप्छन्दो विश्वेदेवा देवता पत्याकारण शिष्यान् पाठने विनियोगः । साम राजान वरुणाम । अग्निमन्वारभामहे । होवाइ हाइ । अादित्यं विष्णु सूर्यम् । होवाइहाइ । ब्रह्माणाऽ२३ञ्चा३ । होवाश्चाइ। हाइउवा३ । पा२३४तीम् । ततो वेदस्यादित: पर्वनामानि पाठयेत् । । आग्नायि । उi तद्दौहावा । ॐ उच्चा । ततश्छन्दोहामः । अग्न आयाशिवीतये गृणाना इव्यदातये। निहोता सत्सि बहिर्षि स्वाहा । गायच्या इदं न ममेति त्यागः । एवं सर्वत्र । पुरुत्वा दाशिवाश्वाचेरिरग्ने तव विदा। तोदस्येव शरण ग्रामउस्य स्वाहा। उष्णिह इदं । अग्न ओजिष्टमाभरद्य नमस्मभ्यमध्रिगो । प्रनो रायेपनीयसेरसि वाजाय पन्याम स्वाहा ।
.
For Private And Personal