________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
गोभिलीयगृह्मकर्मप्रकाशिका । "तदुक्तं 'गृह्यपरिभाषाद्भिः' । यदाऽह्रि विवाह होमस्तदा सायकाले हामारम्भः । यदा राचा विवाहहोमस्तदा परेद्युस्सायङ्काले हामारम्भ' इति । शौनकोऽपि । “यस्मिन्न हू विवाहस्त्यात्सायमाग्भ्य तम्य तु । परिचया विवाहाम्नेविद. धीत स्वयं हिजः ॥ १ ॥ यदि रात्रै विवाहाग्निरुत्पन्नस्स्यातथा सति । उत्पन्नस्योत्तरस्यान्हः सायं परिचरेदमम" ॥ २ ॥ कंचिचतुर्थोकमानन्तरं सायमोपासनारम्भं मन्यन्ते । "तदुक्तं कर्मप्रदीप' । वैवाहिकेऽग्ना कुर्वीत सायं प्रातस्वत. न्द्रितः । चतुर्थीकर्म कृत्वा तु ह्येतच्छाट्यायनेर्मतम्” ॥ १ ॥ सायंप्रातहामार्थं विद्ददनुज्ञा । आवयोः सायंप्रातहामारम्भ कत्तं योग्यतामिविरस्त्विति भवन्ता ब्रुवन्तु । तैरनुज्ञातः पत्न्या सह प्राणानायम्य सङ्कल्पं करोति । गृह्याग्नावापासनहोममारस्य । तेन यावज्जीवन्तण्डुलै हिभिर्यवैवी सायंप्रातहीष्यामि । पत्न्यथं पुनरेवं वरेत् । पुनर्देशकाला सङ्कीर्त्य सायमैौपासनहामं होष्यामिति सङ्कल्या पासनहामं कुर्यात्। तत्प. योगस्तक्तः ॥ अथ दम्पती त्रिरात्रमक्षारलवणाशिनौ मैथुनरहितो भूमौ सह शयीयाताम। “अवार्यमित्याहुः । आगतेष्वित्येके"। अनयोस्तात्पर्य्यम । अस्मिन्नवसरे वा, विवाहार्थमागमनसमये वा, वराय मधुपक्कं दद्यात् । यदा दिवा विवाहस्तदा राचादेव समशनीयस्थालीपाकं कृत्वा भोजनं कुर्यात् । यदि रात्रौ दम्पत्यो(जनासम्भो राबिविवाहवशात्तदा विवाहोत्तरदिने प्रातहामानन्तरं समशनीयस्थालीपाकं कुर्यात् । तस्य |
For Private And Personal