________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
६०
गोभिलीयगृह्मकर्मप्रकाशिका । प्रयोगः । यदि गृह्याग्निस्स्थण्डिले तिष्ठति तदा नोल्लेखनादिकम। यदाभाण्डे समारोक्तिस्तदा स्थण्डिले उल्लेखनादिपूर्वकं भाण्डस्थोऽग्निः प्रतिष्ठापनीयः । परमेश्वरप्रीत्यर्थमनया पत्न्या सह समशनीयस्थालीपाकं करिष्ये। तेन परमेश्वरं प्रीणयानि । पार्वणस्थालीपाकवत्पर्युक्षणान्तं कुर्यात् । चरुनिर्वापकाले अग्नये त्वा जुष्टनिर्वपामि । प्रजापतये त्वा जुष्टन्निपामि । विश्वेभ्यो देवेभ्यरूवा जुष्टन्निवपामि । अनुमतये स्वा जुष्टन्निपामि । अथोपघातहोमो नाज्यभागौ न स्विष्ट कृत् । चरावाज्यमानीय मेलणेन स्वचरुमवदाय जुहुयात् । अग्नये स्वाहा । अग्नय इदं न मम । प्रजापतये स्वाहा । प्रजापतय इदं न मम । विश्वेभ्यो देवेभ्यस्वाहा । विश्वभ्यो देवेभ्य इदं नः मम । अनुमतये स्वाहा । अनुमतय इदं न मम । ततो महाव्याहृतिभिराज्याहुतित्रयं सुत्रेण कृत्वा समिदाधानादियज्ञवास्त्वन्तकर्म कुर्यात् । हामशेषं चरूं मेक्षणेन पात्रान्तरे गृहीत्वा दक्षिणहस्तेनाभिमश्यानपाशेनेति मन्त्र चयं पठेत । मन्त्रत्रयस्य प्रजापतिषिराद्ययोरनुष्टुबन्त्यस्य दिपाहायच्यन्न देवताऽन्नाभिमर्शने विनियोगः । अन्नपान मणिना प्राणसूत्रण पृश्निना । बध्नामि सत्यग्रन्थिना मनश्च हृदयश्च ते । यदेतड़दयन्तव तदस्तु हृदयं मम । यदिदः हृदयं मम तदस्तु हृदयन्तव । अन्नं प्राणस्य पविश्शस्तन बनामि त्वाऽसौ । अवासावित्येतस्य स्थाने सम्बोधनान्तं भार्यानम गृह्णीयात् । ततोऽभि| मन्त्रितस्याऽन्नस्यैकदेशं स्वयं भुत्लोच्छिष्टं पत्न्यै प्रयच्छेत। अन्य
For Private And Personal