________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
गोभिलीयगृहकर्मप्रकाशिका। दन्नं स्वयं पत्नी च वृप्तिपर्यन्तं भुक्ता हस्तौ पादौ च प्रक्षाल्याचम्य गोदक्षिणां ब्रह्मणे दत्वा वामदेव्यगानं कुर्यात् ॥ इति समशनीयस्थालीपाकप्रयोगः ॥ विवाहोत्तरदिने समशनीयपक्षे, विवाइदिने राबावपवासासमर्थ अन्नपाशनेति परिजपितहविष्यमन्नं प्रथम भजोत । यथेष्टं भक्त्वा शेषमन्नं पत्न्यै प्रयच्छेत । अस्मिन्यक्षेहितीदिने हामशेषभक्षणं भवत्येव । विवाहानन्तरं वधर्भगृहगमनाथं रथादिवाहनं यदा ऽऽरोहति, तदा वरस्सकिशुकमित्यचं पठेत् । अस्याः प्रजापतिषिस्त्रिष्टुप् छन्दः कन्या देवता रथारोहणे विनियोगः । सुकिशुकशल्मलि विश्वरूपसुवर्णवर्णश्सुकृत सुचक्रम् । आरोह सूर्य अमृतस्य नाभिस्योनं पत्ये वहतुं कृणुष्ठ । ततो वरो वध्वा सह मार्गगमनसमये मार्गस्थ चतुष्यथनदीसिंहव्याघ्रचारादिभययुक्तस्थानानि, महारतान, श्मशानञ्च दृष्ट्वा माविदन्नित्येत. मन्त्र जपेत् । माविदन्निति मन्त्रस्य प्रजापतिषिरनुष्टप-छन्द आशास्यमाना देवता चतुष्यथाद्यनुमन्त्रणे विनियोगः । माविदन परिपन्थिनो य आसोदन्ति दम्पती । सुगेभिर्दर्गमती तामपद्रान्त्वरातयः । ततो मार्ग रथचक्रस्य भङ्गे, योकादिबधस्याश्वादेवी विमोक्षे, यानस्य विप से वा, चारव्याघ्रादिनिमित्तवशात्संप्राप्तास्वापत्सु चौपासनाग्निं समिद्भिः प्रज्वाल्याज्यसंस्कारं वचा पर्युक्ष्य व्याहृतिचतुष्टयं हुत्वा पुनस्तूष्णीं समिदाधानं कृत्वा पर्युक्षणमुदकाञ्जलिसेचनञ्च कृत्वा हुतशेषाज्येनान्यरथचक्रादिद्रव्यमानीयाभ्यजेत् यतेचिदिति
For Private And Personal