SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir गोभिलीयगृहकर्मप्रकाशिका। दन्नं स्वयं पत्नी च वृप्तिपर्यन्तं भुक्ता हस्तौ पादौ च प्रक्षाल्याचम्य गोदक्षिणां ब्रह्मणे दत्वा वामदेव्यगानं कुर्यात् ॥ इति समशनीयस्थालीपाकप्रयोगः ॥ विवाहोत्तरदिने समशनीयपक्षे, विवाइदिने राबावपवासासमर्थ अन्नपाशनेति परिजपितहविष्यमन्नं प्रथम भजोत । यथेष्टं भक्त्वा शेषमन्नं पत्न्यै प्रयच्छेत । अस्मिन्यक्षेहितीदिने हामशेषभक्षणं भवत्येव । विवाहानन्तरं वधर्भगृहगमनाथं रथादिवाहनं यदा ऽऽरोहति, तदा वरस्सकिशुकमित्यचं पठेत् । अस्याः प्रजापतिषिस्त्रिष्टुप् छन्दः कन्या देवता रथारोहणे विनियोगः । सुकिशुकशल्मलि विश्वरूपसुवर्णवर्णश्सुकृत सुचक्रम् । आरोह सूर्य अमृतस्य नाभिस्योनं पत्ये वहतुं कृणुष्ठ । ततो वरो वध्वा सह मार्गगमनसमये मार्गस्थ चतुष्यथनदीसिंहव्याघ्रचारादिभययुक्तस्थानानि, महारतान, श्मशानञ्च दृष्ट्वा माविदन्नित्येत. मन्त्र जपेत् । माविदन्निति मन्त्रस्य प्रजापतिषिरनुष्टप-छन्द आशास्यमाना देवता चतुष्यथाद्यनुमन्त्रणे विनियोगः । माविदन परिपन्थिनो य आसोदन्ति दम्पती । सुगेभिर्दर्गमती तामपद्रान्त्वरातयः । ततो मार्ग रथचक्रस्य भङ्गे, योकादिबधस्याश्वादेवी विमोक्षे, यानस्य विप से वा, चारव्याघ्रादिनिमित्तवशात्संप्राप्तास्वापत्सु चौपासनाग्निं समिद्भिः प्रज्वाल्याज्यसंस्कारं वचा पर्युक्ष्य व्याहृतिचतुष्टयं हुत्वा पुनस्तूष्णीं समिदाधानं कृत्वा पर्युक्षणमुदकाञ्जलिसेचनञ्च कृत्वा हुतशेषाज्येनान्यरथचक्रादिद्रव्यमानीयाभ्यजेत् यतेचिदिति For Private And Personal
SR No.020356
Book TitleGobhiliya Gruhya Karm Prakashika
Original Sutra AuthorN/A
AuthorSubramhanya
PublisherSubramhanya
Publication Year1886
Total Pages362
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy