________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
६२
गोभिलीयगृह्मकर्मप्रकाशिका |
मन्त्रेण । य ऋतेति मन्त्रस्य मेधातिथिऋषिवृहतीकन्द इन्द्रो
२ ३
१२ ३२
देवताऽभ्यञ्जने विनियोगः । य ते चिदभिश्रिषः पुरा
३ १ २
३ १२
१ २
३ २ ३ १ २
३२३ १ २ ३०
जचुभ्य आदः । सन्धाता सन्धिं मघवा पुरुवसुर्निष्कती
१२
विद्रुतं पुनः । अभ्यक्तं संयोजयेत् । ततो वामदेव्यगानम् । अयं प्रायश्चित्तहोमो रथादिवाचनादवरुह्य भूमावेव कर्त्तव्यः । ततो वध्वा सह वो यानमारुह्य गच्छेत् । ततो गृहसमीपे आगतं यानं ज्ञात्वा वरो वामदेव्यङ्गायेत् । ततोऽन्याः पतिपुचर्श लस्म्पन्ना ब्राह्मण्यो यानादधूमवतार्य्यं गृहे वृषभचर्मण्युपवेशयेयुः । उपवेशन समये वर इह गावः प्रजायध्वमिति मन्त्रं पठेत् । मन्त्रान्ते उपवेशनम् । इह गाव इति मन्त्रस्य प्रजापतिर्ऋषिरनुष्टुप्छन्द आशास्यमाना देवतेोपवेशने विनियोगः । इह गावः प्रजायध्वमिहाश्वा इह पूरुषाः । इहा सहस्रदक्षिणोप पूषा निषीदतु ॥ १ ॥ ततस्ता एव ब्राह्मण्य उपविष्टाया वध्वा उत्सङ्गे चूडाकर्मरहितं कुमारं स्थापयेयुः । ततः कुमाराज्ञ्जला कमलबीजान्यन्यानि फलानि वा चिपेयुः । ततः कुमारमुत्थाप्य संनिधावुपवेशयेत् । ततेो वरो वध्वा सह धृतिहेामं करिष्ये । इति सङ्कल्य विवाहाग्निं प्रतिष्ठाप्याज्यतन्त्रेण व्याहृतिचयामान्तं कृत्वा, इदधृतिरित्यादिभिरष्टावाज्याहुतीर्जुहेति । धृतिनाम्नोऽग्नेरादानम् । एषां मन्त्राणां प्रजापतिपि चतीछन्दः कन्या देवता होमे विनियोगः । इह धृतिस्वाहा । इह स्वधृतिस्स्वाहा । इह रन्तिस्स्वाहा । इह रमव स्वाहा । मयि धृतिस्त्वाचा । मयि स्वधृतिस्त्वाचा |
For Private And Personal