________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
१६२
गोभिलीयर कर्मप्रकाशिका ।
आग्नेय्याभिमुखो ऽग्नेः पश्चादक्षिणायेषु दर्भेषुलूखलं दृढं संस्थाप्य तस्मिन् सहगृहीतव्रीहिमुष्टिं पितृभ्यस्त्वा जुष्टं निर्वपामीतिमन्त्रेण होमपिण्डदानापेक्षितान् तण्डुलान् पितृतीर्थन सकृन्निरुप्य सव्योत्तराभ्यां पाणिभ्यां मुसलमादाय, सकडीचीनवदन्ति । ततः सकृत्फलीकृत्य सकृत्प्रक्षालयेत । ततो मध्यमाष्टकायां स्थापितं वामसक्नः क्लोम्नश्च मांसपेशी मवच्छिद्य नूतनकाष्ठफलके संस्थाप्याशनित्ति यया मांसमिश्रिता पिण्डा भवेयुः । ततो ऽणुशन्निं मांसजातं तस्मिन्नेवाग्न श्रपयति । पूर्वप्रक्षालितण्डुलानपि पृथकपाचे श्रपयति । मध्यमाष्टकायां स्थालीपाकपक्षे मांसस्थाने ऽचापि पायसव कुर्यात् । मध्यमाष्टकायां मांसस्थानीय स्थालीपाके प्रक्षालिततण्डुलानामेकदेशं श्रपणात्पूर्वं संस्थापितं यत्तैनेवाच पायस - चरुकरणं न्याय्यम् । स्थाल्यां तण्डुलाबापे एकपविचान्तनम् । पृथक्पृथक्षणेन मांसमोदनं चामादक्षिण्येन मिश्रीकुर्य्यात् । मांसाभावे पायसचरुम् । ततशृतं मांसमोदनं चाभिघाय्यग्नेईक्षित उद्दाम्य चरुदयं न प्रत्यभिघारयेत् । ततः परितदेशस्य दक्षिणा प्रादेशायामांश्चतुरङ्गल खातांश्चतुरङ्गुलविस्तृतान्यवाकारान् साडीङ्गलान्तरालान् वाय्वग्निदिङ्मुखान्तान् चीन् गतान् शङ्कना कुर्यात् । ततः पूर्वकृतस्य गर्त्तस्य पुरस्तादिधिवत्सं कृते देशे गतीनां पश्चिमेनैकदेशमग्निमाहृत्य प्राङ्मुखेा यज्ञोपवीती स्थापयति । ततो मूलसमीपछिन्नैर्दभैरेतमग्निं परिस्तीय्यं मध्ये गतान् परिस्तृणोति ।
1
Acharya Shri Kailashsagarsuri Gyanmandir
For Private And Personal