________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
गोभिलीयएमकर्मप्रकाशिका । केतिमन्नं पठेत् । उक्तानां पक्षाणामन्यतमपक्षमाश्रित्य प्रत्यब्दमष्ट का कर्तव्यैव । कला पैतृके कर्मणि पशुबन्धस्य निषेधात्स्थालीपाकपक्ष एव मुख्यः ॥ इति मध्यमाष्टकाप्रयोगः ॥
अथान्वष्टक्यप्रयोग उच्यते ॥ अष्टम्यां मध्याष्टका कृत्वोत्तरे ऽहनि नवम्यां दशम्यां वा इन्वष्टक्यं कर्यात तचापराले पैकत्वाच्छाइकल्योतनियमा विनिमन्त्रणादिकं च । गृहस्थाग्नेय्यां दिश्यष्टमे देश चत:प्रक्रमपरिमिता ततोऽधिकप्रक्रमपरिमितां वा दक्षिणपूर्वीयतां वा चतरन वैदिकां निीय, पश्चिमहारं कृत्वा, परितः कादिभिरा. च्छादयेत् । अव वक्ष्यमाणकर्म दक्षिणपूर्वाभिमुखेनैव कर्तव्यम्। प्रक्रमस्त्रिपदो ग्राह्यः । ततोऽपराह्ने यजमानः स्नात्वा, यज्ञो. पवीत्याऽऽचम्य, प्राणानायम्य, देशकाता सङ्गीत्य, प्राचीना. बीती गोत्राणां पिचादीनां वृत्यर्थमन्वष्टक्यं करिष्ये इति सशल्य परिवृतदेशस्योत्तराई उपलिप्ते देशे विदिकोणं समं चत रखं स्थण्डिलमरत्निमात्र पूर्ववत्सस्क य भूर्भुवस्स्यरित्यौपासनाग्निमुपवीती प्रणयति । नाच ब्रह्मा। तत: प्राचीनावीत्याग्नेय्याभिमुखोऽग्नेः पश्चाइक्षिणसंस्थमलखलं मुसलं सहविशा चरुस्थालीहयं पवित्रदयमुदकपात्रं यवोदकं मेक्षण इयं सवमाज्यं रजतभूषितं खादिरं शङ्ख, दर्भमुष्टिं सकदाच्छिन्नकुशान् स्तरणार्थं सकदाच्छिन्नमस्तरमष्टिं यज्ञीयकाष्ठासनं कांस्यपाचचयं समिहयं तिलान् दो पिञ्जनीवयं सौवीराजनं | तैल-चन्दन-क्षौमदशासूचाणि पिचलीमेकावासादयेत् । तत
For Private And Personal