________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
૧૯૦
गोभिलीयकर्मप्रकाशिका |
11
·
लक्षशाखायुक्ते प्रस्तरे पायसचरे । द्दादश पिण्डान् कृत्वाऽऽसादयेत् । अज्यभागान्ते मांसावदानवद् दादशपिण्डेभ्य एकस्मिन् कांस्यपाचे ऽवदानधर्मेणावदाय, मांसाष्टकावदोदन चरुमप्येवं बिल्वफलमाचं मेक्षणेनावदाय, स्विष्टकृदर्थमन्यस्मिन्कांस्यपाचे बिल्वमाचमवदाय, स्वचि गृहीत्वा मांसावदानह । मवदष्टञ्चन होमं कुर्यादन्यत्सर्वं प्रकृतित्रत् ॥ पशेा: स्थाने पायसचरो विधानेऽप्युपस्थित होमप्रभृति वपा होमान्तानां पदार्थानां निवृत्तिस्तदुक्तमष्टकाप्रकरणे भट्टनारायणेोपध्यायैः, 'अस्य होमस्य पशूपस्थानेन सचाभिसम्बन्धार्थस्तेन किं ? भवेत । पश्चभावे ऽपि स्थालीपाकं कुर्वीतेति तस्मिन् पक्ष उपस्थित होमस्य निवृत्तिः स्यात् । एवं चेदनुमन्त्रणा से चनसंज्ञप्त होममन्त्राणामपि स्थालीपाकपक्षे निवृत्तिरेव स्यात् । प्रोक्षणमन्त्रस्तु स्थालीपाकपतेऽप्यविरोधात्स्या देवेति' || 'अपि वा स्थालीपाकेन' इति वक्तव्ये प्रकृतिविभ तयतिक्रमः किमर्थ ? उच्यते, वपायागनिवृत्त्यर्थः । इतरथा पश्वभावेऽपि विलापार्थमस्य स्थालीपाकेन यागेो माभूदित्येतत्प्रकृतिविभक्तयतिक्रमेणैतन्निवर्त्तयति । स्थालीपाक प्रयोगोऽन्यचेोक्तो यथा कर्मप्रदीपे।“चरितार्थ श्रुतिः कार्य्य यस्मादप्यनुकल्पतः । अतोऽष्टचैन होमः स्याच्छागपते चरावपि ॥ १ ॥ अवदानानि, यावन्ति क्रियेरन् प्रस्तरे पशो: । तावतः पायसान् पिण्डान् पश्वभावे ऽपि कारयेत्”॥ २ ॥ स्थालीपाककरणेऽप्यशक्तौ स्वस्था अन्यस्या वा गोर्यथासम्भवं ग्रासमेषा मेऽष्टकेत्येतावता मन्त्रेण दद्यात् । तचाऽप्यशक्तौ वनं गत्वा कक्ष मुपसमाधायैषामेऽष्ट
I
Acharya Shri Kailashsagarsuri Gyanmandir
For Private And Personal