________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
गोभिलीयरह्मकर्मप्रकाशिका |
१५९
कुरु रायस्पोषेण सत्सृज स्वाचा || अष्टकाया इदं न मम । ततः पाचान्तरे स्विष्टकृदर्थमवदाय यत्स्थापितं तत्सर्वं हस्तेन स्स्रुचि संस्थाप्याष्टम्यचात्तरार्द्धपूर्वीचे जुहोति । अस्य मन्त्रस्य प्रजापतिषिरनुष्टुप्छन्दोऽग्निर्देवता होमे विनियोगः । अविमन्नो अनुमति देवेषु मन्यताम् | अग्निश्च हव्यवाचन: स नोऽदाद्दाशुषे मयः स्वाहा ॥ अग्नये स्विष्टकृत इदं न मम । ततो व्याहृतिहोमादितन्त्रशेषं पार्वणस्थालीपाकवत्समापयेत् । एवं प्रतिसंवत्सरमष्टकां कुर्यात् ॥
|
कागस्याप्यसम्भवे स्थालीपाकः कर्त्तव्यः । तस्य प्रयोगः । पशेोः स्थाने स्थालीपाकं करिष्ये इति सङ्कल्य, पाचासादनकाले प्रकृतिवत्पाचाण्यासाद्य, चरुस्थानीद्दयमोदनचर्वर्थं मांसस्थानीयपायस चर्वर्थं च शूर्पद्दयं तण्डुलान् पयश्च कांस्यपाचचयं शक्षशाखां मेक्षणद्दयञ्चासादयेत् । निर्वापकालेऽष्टकायै त्वा जुष्टं निर्वपामीत्यादितण्डलप्रक्षालनान्तं कृत्वा, अन्यशूर्पस्थित पायसचर्बर्थतण्डुलान् पुरस्तादग्नेः संस्थाप्य यवोदकेनाष्टकायै त्वा जुष्टं प्राचामीति प्रोक्ष्य, गृह्याग्नेर ङ्गारमादाय पशुवत्परिवाजपतिरिति तण्डुलान् पर्य्यग्निकरोति । ततः पर्यग्निकृताना
वचननादि कुर्यात् । च तण्डुलानामेकदेशं गृहीत्वा अन्वष्टक्यर्थमन्यत्र स्थापयेत् । श्रदनचरुमन्यस्थाल्यां पायसचरुश्वान्यस्थाल्यां, दक्षिणतः पूर्वस्याधिश्रयणमुत्तरतो ऽपरस्य, पृथमेक्षणाभ्यां मिश्रीकरोति । ततः कांस्यपाचे पायसचरोरास्त्रावणम् । ततोऽभिघारादि । अग्नेः पश्चादर्हिष्योदनच रुमासाद्य
For Private And Personal