________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
१५८
. गोभिलीयगृह्मकर्मप्रकाशिका | गृहीत्वा सचि संस्थाप्य द्वितीयतृतीयाभ्यामुग्भ्यां जुहोति । हितीयमन्त्रान्ते न स्वाहाकारस्तृतीयमन्त्रान्ते स्वाहाकारः प्रयोज्यः । अनयोः प्रजापतिषिस्त्रिष्टुपछन्दोऽष्टका देवता होमे विनियोगः । औलखनाः सम्प्रवदन्ति ग्रावाणो इवि. कण्वन्तः परिवत्सरीणाम् । एकाष्टके सुप्रजसः सुवीरा ज्योगजीवेम बलिहतो वयं ते । इडायास्पदं एतवत्सरीसृपंजातवेदः प्रतिव्या गृभाय । ये ग्राम्याः पशवो विश्वरूपा. स्तेषा सप्तानां मयि रन्तिरस्तु स्वाहा ॥ अष्टकाया इदं न मम । पुनस्तस्मादेव मांसजातादेकमंशं इस्तेन गृहीत्वा खचि निधाय चतुर्थीपञ्चमीभ्यामग्भ्यां जुहोति । चतुर्थ्यन्ले न वाचाकारः पञ्चम्यन्ते स्वाहाकारं प्रयुञ्जीत । अनयो: प्रजापविषिस्विष्टाहतीछन्दसी अष्टका देवता होमे विनियोगः । एषैव मा या पर्वा व्योकत्सेयमस्वन्तश्चरति प्रविष्टा । वसर्जिगाय प्रथमा जनित्री विश्वे ह्यस्यां महिमानो अन्तः ॥ एषैव सा या प्रथमा व्यौत्सत्सा धेनुरभवद्दिश्वरूपा। संवत्सरस्य या पत्नी सा नो अस्तु सुमङ्गाली स्वाहा ॥ अष्टकाया इदं न मम । पुनस्तस्मिन्नेवावशिष्टं मांसजातं हस्तेनादाय सचि निधाय षष्ठीसप्तमीभ्यामुग्भ्यां जुहोति । सप्तम्यन्ते स्वाराकारः । अनयोः प्रजापतिपिचतीछन्दोऽष्टका देवता होमे विनियोगः । यां प्रतिपश्यन्ति रात्रीं धेनुमिवा. यतीम् । सा नः पयस्वती दुहा उत्तरामुत्तरा समाम् ॥ संवसर प्रतिमां यां त्वा रात्रि यजामहे । प्रजामजय्या नः
For Private And Personal