________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
गोभिलीयाकर्मप्रकाशिका |
१५०
1
1
तस्मादुद्धृतेऽग्नौ । ततः शृतं चरुदयमभिघाय्यौदगुद्दास्य प्रत्यभिघारयेत् । श्रस्मिमे परिसम्रचनादिसमिदाधानान्तं कर्म कुयात् । ततः पूर्वमासादित एकस्मिन्कांस्यपाचे मांसरसमवनयति । ततोऽग्नेः पश्चात्पूर्वसादिते बर्हिषि लक्षशाखां प्रागग्रां निधाय तस्मिन्कांस्ये मांसावदानानि स्थापयति । अथवा लक्षशाखायुक्त प्रस्तरं प्रागग्रमस्मिन्नेव कालेऽग्नेः पश्चान्निधाय तस्मिन्मांसावदानान्यासादयति प्रागपवर्गम् । ततोऽन्यस्मिन्कांस्यपाचे द्वादशानामवदानानां पृथक्पृथगवदानधर्मणावदानं कुर्यात् । पुनरन्यस्मिन्याचे स्विष्टकृद्धामार्थं सर्वेभ्योऽङ्गेभ्य उत्तरार्द्धपूवीर्थेभ्यः पृथक्पृथगवद्यति । अचेोपस्तरणादिकं प्रक्कृतिवत् । ओदनचरोरप्यवदानधर्मेण पूर्ववदेव पाचे बिल्वफलप्रमाणमवदानम् । उत्तराडीत्पवाडीञ्च स्विष्टकृदर्थमोदन चरोरपि स्विष्टकृत्पाचेऽवदानम् । ततः स्विष्टकृद्धामावदानं परिचाय पूर्वगृहीतैमांसावदानैः सह रसमप्येकीकुर्यात् । तत आज्यभागी हुत्वा चतुर्गृहीतमाज्यं गृहीत्वाऽग्नावग्निरिति प्रथमया ऋचा जुहुयात् पञ्चार्षेयाणाम् । च्यार्षेयाणामपि चतुर्गृचीनमेवाच पूर्ववद्विशेषाभावात्, चतुर्गृहीतमाज्यं गृहीत्वेत्यच विशेषेापदेशाच्च । अस्य मन्त्रस्य प्रजापतिऋषिर्विरात्रिष्टुप्छन्दो sferent होमे विनियोगः । अग्नावग्निश्चरति प्रविष्ट ऋषीणां पुचो अधिराज एषः । स नः स्योनः सुयजायजा च यथा देवानां जनिमानि वेद स्वाहा ॥ अग्नय इदं न मम । ततः प्रथमपात्रे यङ्गृहीतं मांसजातं तस्मात्तृतीयांशं इस्तेन
For Private And Personal