________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
६८
गोभिलीयरह्मकर्मप्रकाशिका । गृहीत्वा तेनोवृत्य पेषणं कुर्यात् । ततोऽग्नेः पश्चादुदगग्रेषु दर्भषु प्राक्शिरस्कामुत्तानां पत्नीमुपवेशयति । ततः पत्न्याः पश्चात्यतिरिस्थत्वा शुङ्गां दक्षिणहस्ताङ्गुष्ठानामिकाभ्यामभिसंगृह्य, पत्न्या दक्षिणनासिकारन्ध्रे शुङ्गारसमवनयेत्पुमानग्नि रित्येतयची । अस्याः प्रजापतिषिरनुष्टपचन्दोऽग्न्यादयो देवता शङ्गारसावनयने विनियोगः । पुमानग्निः पुमानिन्द्रः पुमान्देवो वृहस्पतिः । पुमारसं पुत्रं विन्दव तं पुमाननुजायताम् । ततस्तामुत्थाप्य व्याहृतित्रयं हुत्वोपरिष्टात्तन्त्रं समापयेत् । इत्यपरपुंसवन प्रयोगः ॥ __ अथ सीमन्तोन्नयनप्रयोगः । अथ सूत्रम् । “प्रथमगर्भ चतुर्थ मासि षष्ठेऽष्टमे वा”। सूत्रोक्तान्यतममासे पूर्वपक्षे पुण्ये नक्षत्रे तत्करिष्यन् पूर्वदिने तद्दिने वा, तदङ्गमाभ्यदयिकश्राई कुर्यात् । प्रातरुदगग्रेषु दर्भेषूपविश्य चतुर्भिः कलशैरालता भवति । पत्न्या सह प्रातरौपासनं कृत्वा ब्राह्मणाननुज्ञाप्य पवित्रपाणि: प्राणानायम्य संकल्यं करोति । तद्यथा । अस्यां भायर्यायां जनिष्यमाणगर्भाणां बैजिकगार्भिकदोषापनुत्तये इमा मम पत्नी सीमन्तोन्नयनकर्मणा संस्करिष्यामि । तत औपासनाग्नावाज्यतन्त्रेण व्याहृति होमान्तं कुर्यात् । पात्र प्रयोगे विशेषः । अम्नेरुत्तरत: प्रकृतिवत्स्नुवाज्यस्थाल्यादिकमासाद्य चतुरादियुग्मफलयुतौटुम्बरनीलस्तबकं नूतनतन्तुग्रंथितं, तिस्रो दर्भपिञ्जली,स्त्रकर्तनलोहशलाका, त्रिश्श्वेतां शलली, तिलमिश्रिततण्डुलांश्चासादयेत् । कर्मकालेऽग्नेः पश्चाददगग्रेषु
For Private And Personal