SearchBrowseAboutContactDonate
Page Preview
Page 77
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir गोभिलीयकर्मप्रकाशिका | 1 ↓ दर्भेषु भर्तुर्द्दक्षिणतः प्राङ्मुख्युपविशति । द्दि: प्रक्षालितांस्तिलमिश्रिततण्डुलान्निर्वापरहितानग्न श्रपयित्वाऽग्नेरुत्तरत आसादयेत् । अच मङ्गलाभिधोऽग्निः । ततो व्याहृतिहोमान्तेऽग्नेः पश्चात्पतिस्तिष्ठन् पूर्वमासादितमैौदुम्बरशलाटुग्रन्यमयमूज्जीवतो वृक्ष इतिमन्त्रेण पत्न्याः कण्ठ श्रबध्नाति । अस्य मन्त्रस्य प्रजापतिर्ऋषिरनुष्टुप्छन्द उदुम्बरो देवतैौदुम्बरशलाटुग्रन्धिबन्धने विनियोगः । श्रयमूज्जीवतो वृक्ष ऊर्जाव फलिनी भव । पर्णं वनस्पते नु त्वाऽनु त्वा सूयतायिः ॥ १ ॥ ततस्तस्मिन्नेव स्थाने पतिर्दर्भ पिज्जलीस्समादाय भूरिति मन्त्रेण प्रथमं सीमन्तमूर्ध्वं नयति । ताभिरेव पिञ्जलीभिर्भुवरिति द्वितीयं स्वरिति तृतीयम् । व्याहृतीनामृषिकन्दा देवताः प्रसिद्धाः । पुनश्शरं वीरतराख्यतरुविशेषं वाऽऽदाय सीमन्तमूर्ध्वमुन्नयति येनादितेरितिमन्त्रेण । अस्य मन्त्रस्य प्रजापतिषिरनुष्टुप्छन्दः प्रजापतिर्देवता सीमन्तोन्नयने विनियोगः । येनादितेस्सीमानं नयति प्रजापतिर्महते सौभगाय । तेनाच - ये सीमानं नयामि प्रजामस्यै जरदृष्टिं कृणोमि ॥ १ ॥ तत स्म चकर्त्तन लोहमयशलाकया राकामहमितिमन्त्रेण सीमन्तमुन्नयति । अस्य मन्त्रस्य प्रजापतिर्ऋषिरनुष्टुप् छन्दो राका देवता सीमन्तोन्नयने विनियोगः । राकाममुहवार सुष्टुती हुवे शृणोतु नस्तुभगा बोधतु त्मना । सीव्यत्वपस्सूच्या छिद्यमानया ददात् वीरशतदायु मुख्यम् ॥ १ ॥ ततस्त्रिस्थानश्वेतया शलल्या सीमन्तमुन्नयति यास्ते राक इतिमन्त्रेण । For Private And Personal ६
SR No.020356
Book TitleGobhiliya Gruhya Karm Prakashika
Original Sutra AuthorN/A
AuthorSubramhanya
PublisherSubramhanya
Publication Year1886
Total Pages362
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy