________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
गोभिलीयगृहकर्मप्रकाशिका । मेक्षणं सकतवादिवत" | "आज्यस्थाल्या लक्षणं 'कर्मप्रदी।
आज्यस्थाली च कर्तव्यातैजसद्रव्यसम्भवा।महीमयीवा कर्तव्या सर्वास्वाज्याहुतीषु च ॥ आज्यस्थाल्याः प्रमाणं तु यथाकामं तु कारयेत् । सुदृढामवणां भद्रामा ग्यस्थाली प्रचक्षते'। चरुस्थाल्या लक्षणं तवैव ॥ "तिर्यगौं समिन्मात्रा दृढा नातिहहन्मुखी। मन्मय्यौदुम्बरीवापि चरुस्थालो प्रशस्यते ॥ औदम्बरी ताम्रमयीत्यर्थः ॥ मुसलोलखले वार्ड स्वायते सुदृढे तथा । इच्छाप्रमाणे भवतः शपं वैणवमेव च" | "चमसलक्षणं 'कातीययनपा वाख्यपरिशिष्टे'। चमसानां तु वक्ष्यामि दण्डाः स्थश्चतुरङ्गलाः । च्यङ्गन्नस्तु भवेत्कन्यो विस्तारश्चतुरङ्गालः ॥ विकङ्कतमयाप्रश्नक्ष्णास्त्वग्विलाश्चमसा: स्मता: । अन्येभ्यो वाऽपिवा कार्यास्तेषां दण्डेषु लक्षणम्" ॥ अन्यचापि । “तच्छाखाश्चमसा दीर्घाः प्रादेशाश्चतुरङ्गनाः। तथैशेत्सेधतो ज्ञेयश्चतरनास्त इत्यपि"। "दारुमयपावनाशे विशेष: 'कर्मप्रदीपें ॥ विनष्ट खसर्व न्युज प्रत्यकस्थलमुदर्चिषि । प्रत्यगग्रञ्च मुसल प्रहरेज्जातवेदसि” ॥ अथेप्रमाणं ॥ “प्रादेशयमिधास्य प्रमाणं परिकीर्तितम् । एवं विधाभिरेवेह समिद्भिः सर्वकर्मसु ॥ समिधोऽष्टादशेध्नस्य प्रवदन्ति मनीषिणः । दर्श च ौर्णमासे च क्रियास्वन्यासु विंशतिः” ॥ समिल्लक्षणमपि तत्रैव ॥ “नाङ्गुष्ठादधिका ग्राया समित्स्थूलतया क्वचित् । न वियुक्ता त्वचा चैव न सकीटा न पाटिता ॥ प्रादेशान्नाधिका नोना न तथा स्या दिशाखिका। न सपा न निर्वीर्या होमेषु च विजानता ॥ समिदादिषु
For Private And Personal