________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
गोभिलीयकर्मप्रकाशिकाः ।
च्छेत् । एवं सर्वत्र स्थालीपाकादिषूदकाञ्जलिचयं पर्य्युतच्च कार्य्यम् । भवनामानमग्निं ध्यायेत् । "तदुक्तं गृह्यासङ्ग्रहे । आवसथ्ये भवो ज्ञेयो वैश्वदेवे तु पावकः " । श्रावस स्थस्यैव गृह्याभिपासनाभिरिति च नामान्तरमिति व्याख्यातार: ॥ अथ तूष्णीं समिधमाधाय, चिःप्रक्षालितान् प्रगतोदकान् पाचस्थान्तण्डलान्यवान् व्रीहीन्वा गृहीत्वाऽग्नये स्वाहेति दक्षिणस्तेन मध्येऽग्नौ जुहोति । अग्नय इदं न मम । पुनरवशिष्टं चविरादाय प्रजापतये स्वाहेति मनसेात्कोत्तरार्द्धपूर्व जुहोति । प्रजापतय इदं न ममेति सायम् । प्रातःकाले । सूर्याय स्वाहा | सूर्यायेदं न मम । प्रजापतये स्वाहा । प्रजापतय इदं न ममेति विशेष: । श्रथवा, दना पयसा यवाग्वाऽनेन वा जुहुयात् । यवाग्वा अन्नस्य पयसश्च गृह्याग्नावेव श्रपणम् । द्रवद्रव्ये स्वरितेन जुहुयात् । तदभावे, कांस्यपाचेण चरुस्थाल्या वाः । कठिनद्रव्यं तु, दक्षिणपाणिना जुहुयात् । व्रीह्यादिप्रमाणं दादशपर्व पूरणमाचम् ॥ अथ तूष्णीं समिधमाधाय, देवस वितरिति पूर्ववत्पर्य्यं क्षणमुदकाञ्जलिसेचनश्च कुर्यात् । तच मन्त्रविशेषः । अदितेऽन्वमश्स्थाः । अनुमतेऽन्वमस्थाः । सरस्वत्यन्वमस्याः । अन्यत्पूर्ववत् ॥ अथ प्रदक्षिणमग्निं परिक्रम्याग्निपरिचयर्थं यस्मिंश्चमसे पाचे वाजलं स्थापितं, तदगासचिवनीयान्येनेोदकेन चमसं प्रक्षाल्य पूरयित्वा स्वस्थाने निधाय, नमस्कारान्विधाय वामदेव्यं गीत्वाऽऽचम्य ब्रह्मार्पणं कुर्य्यात् । एवं सायंप्रातहीमो यावज्जीवं कर्त्तव्यः । प्रवासे
For Private And Personal
३०