________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
गोभिलीयगृह्मकर्मप्रकाशिका । पत्न्या ऋत्विगादिभिवी कार्य इत्यधास्तानिरूपितम् । इत्योपासनप्रयोगः ॥ अथोक्तप्रयोगक्रमः सुबोधाय लिख्यते ॥ तवादी संकल्पः । प्रादुष्करणम्। परिचाऽर्थादकाहरणम् । तण्डुलादिहोमद्रव्यक्षालनं । अग्नी बहुकाष्ठप्रक्षेपणम् । परिसमूहनम् । उदकाञ्जलिसेचनम् । पर्युक्षणम् । एकसमित्प्रक्षेपणम् ।। प्रधान हामः । पुनरेकसमित्प्रक्षेपणम् । अनुपर्युक्षणम् । उदकाञ्जलिसेचनम् । प्रदक्षिणादि। शेषजलनिनयनं । चमसपूरणम् । चमसस्थापनम् । वामदेव्यगानम् । ब्रह्मार्पणम् । इति प्रयोगक्रमः ॥ गृह्योऽग्निर्नित्यो धार्यश्च । अनुगतश्चेत्सद्यो मन्थ्य आहार्यो वा यथाऽऽरम्भम । तत्र कात्यायनोक्तसर्वप्रायश्चित्तहोमः । तत्प्रयोगः । विधिवदग्निं प्रतिष्ठाप्य तूष्णीं परिसमूह्याज्यं संस्कृत्य सुवं संमृज्य पर्युक्ष्य तूष्णीं समिधमाधायाज्येन, भूः स्वाहा । अग्नय इदं न मम । भुवः खाहा । वायव इदं न मम । स्वः स्वाहा । सूर्यायेदं न मम । भूर्भुवः स्वः स्वाहा । प्रजापतय इदं न ममेतिछुत्वा समिदाधानादिशेषं समापयेत् । इदमेव प्रायश्चित्तं प्रादुष्करणकालातिक्रमेऽपि कर्त्तव्यम् । अस्तमये सूर्यादये वाऽग्न्यनुगमने पुनराधानम् । पुनराधाने “निमित्तान्तरमप्युक्तं 'कर्मप्रदीपे' । अरण्याः क्षयनाशाग्निदाइग्निं समाहितः । पालयेदपशान्तेऽस्मिन् पुनराधानमिष्यते ॥ ज्येष्ठाचेबहुभार्य्यस्य अतिचारण गच्छति । पुनराधानमचैक इच्छन्ति न तु गौतमः ॥ अरण्योरल्यमप्यङ्गं यावत्तिष्ठति पर्वयोः । न तावत पुनराधानमन्यार
For Private And Personal