________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
मण्डपपूजादिप्रयोगेइतिमन्त्रेणौषधिग्रीह्यादिकमन्त हाय छिनत्ति न नखेन । अप उपस्पृश्य वामहस्तेन पवित्रमूलं धृत्वा, प्रजापतिऋषिर्यजः पविचे देवतेऽनुमाजने विनियोगः । विष्णोर्मनसा पते स्थः । इतिमन्त्रेण दक्षिणहस्तेनाभिः प्रक्षालयति । ततः स्वपुरत
आज्यस्थाल्यामुदगग्रे पवित्रेऽन्तबीय, नत्राज्यमवनीय, हस्तयोरङ्गष्ठानामिकाभ्यां धृताभ्यामुदगग्राभ्यां पविचाभ्यामाज्य प्राक्शस्त्रिरुत्पनाति सकृन्मन्त्रेण दिस्तषणीम् । प्रजापतिषिर्यजुराज्यं देवताऽऽज्योत्पवने विनियोगः । देवत्वा सवितो. त्पनात्वच्छिद्रेण पवित्रण वसा: सूर्यस्य रश्मिभिः ॥ अविमवन्यविवेऽद्विरभ्युझ्याग्नी प्रक्षरेत् । उत्यूतमाज्यमग्नी संस्थाप्याग्नेरुत्तरत उद्दासयेत् । ततः सुवमादाय प्रक्षाल्य प्राक्संस्थं संमार्गकुशैमूलादारभ्य तदनदेशाभिमुखं सम्मृज्याग्नौप्रताप्य, जलेनाभ्युक्ष्य पुन: प्रतितप्याज्यस्थाल्या उत्तरतो निदध्यात् । नत अग्नेः पश्चादास्तृतबहिष्याज्यं तदुत्तरत: नुवं चासादयेत् । अग्निमुपसमाधाय तूष्णीं परिसमूह्यदक्षिणजानु भूमी संस्थाप्य, चमोदकमादायाग्नेर्दक्षिणतो नितिमारभ्याग्निदिक्पर्यन्तं सन्ततामुदकधारामञ्जलिना कुर्याददितेऽनुमन्यस्वेतिमन्त्रेण । एवमग्नेः पश्चान्नितिमारभ्य वायुदिक्पर्य्यन्तमञ्चलिना सिच्चे नुमतेऽनुमन्यस्वेनिमन्त्रेण । अग्नेरुत्तरतो बायुदिशमारभ्यशानीपर्यन्तमञ्जलिनोदकधारी कुर्यात्सरस्वत्यनुमन्यखेतिमन्त्रेण । एषां चयाणां मन्त्राणां प्रजापतिषिरेकपदा गायत्रोछन्दोऽदित्यनुमतिसरस्वत्यो देपता उदकाचलिमेचने विनियोगः । अदितेऽनुमन्यव ।
For Private And Personal