________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
प्राज्यतन्त्रप्रयोगः ।
मार्बिति । यदि देववाणी न जानाति देशभाषया प्रयोगं वदेत् । देशभाषाच्चारणप्रायश्चित्तार्थमिदं विष्णवि चक्रम इत्यचं, विष्णोरराटमसीति यजुर्वा, नमो विषण वे इति सौचमन्त्र वाजपेत् । इदंविष्णुरिति काण्खो मेधातिथि षिगायत्रीछन्दो विष्णदेवता जपे विनियोगः । इदं विष्णर्विचक्रमे बंधा निदधे पदं । समूढमस्य पारसले॥ उपविष्टे ब्रह्मणि यजमानोऽग्नेहत्तरतः प्रागग्रानुदगग्रान्वा कुशानात र्य, तेवचोक्तपाचाणि प्राक्संस्थान्युदगग्राण्यधोमुखानि यथाविनियोगमासाद्य तत्तत्कर्मापयुक्तद्रव्याण्यामादयेत् । वचनादन्यत्रापि । शुद्धजलपूर्णपात्र बहिर्मुष्टिं विंशतीध्मान्याज्यमाज्यस्थाली सुवं संमार्गकुशान् जलपूर्णचमसं समिइयं तबतचोक्तदक्षिणाद्रव्यश्चासादयेत् । तान्यत्तानानि कृत्वा चमसोदकेनाभ्यक्षम् वीक्षणं कुर्य्य त् । ततोऽग्निमुपसमाधाय पूर्वीसादितबईिर्मुष्टि मादाय समन्तं परिस्तुणाति । पवित्राद्यर्थ किचिदवशेषयेत् । पुरस्तादक्षिणत उत्तरतः पश्चात् सर्वतस्विरतं पञ्चरतं वा प्रागौर्बहुदभैः परिस्तरेत् । पश्चादास्तृतदीग्रेः पूर्वपरिस्तुतदभाणं मूलान्याच्छादयेत् । अवान्तरदिक्ष परिस्तृतदर्भाणां संयोगः । ततः पर्वासादिनविंशतीधाकाष्ठान्यादाय प्रजापति मनसा ध्यत्वा, तूष्णीमग्नौ प्रक्षिपेत् । तत आस्तृतबहिश्शेषाकशी समावच्छिन्नाग्रावनन्तगी समादाय प्रादेशमाचे पविचे कुरुते । अस्य मन्त्रस्य प्रजापतिषिर्यजुः पवित्र देवते पविचछेदने विनियोगः । पवित्र स्थो वैष्णव्यौ ।
For Private And Personal