SearchBrowseAboutContactDonate
Page Preview
Page 350
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ५० मण्डप पूजादिप्रयोगे - तथासीनः कुर्य्यात्परिसम्रचनम् ॥ तिसृणां प्रजापतिर्ऋषिर्जगमी दोन परिसमूह ने विनियोगः । इम स्तोमम जातवेदसे रथमिव संमहेमा मनीषया । भद्रा हि नः प्रमतिरस्य सद्यग्ने सख्ये मारिषामा वयं तव ॥ भरामेध्यं कृणवामा वीषि ते चितयन्तः पर्वणा पर्वणा वयम । जीवातवे प्रतराश्साधया धियोग्ने सख्ये मारिषामा वयं तव ॥ शकेम त्वा समिधः साधया धियस्त्वे देवा दविरदन्त्या हुतं । त्वमादित्याश्आवह तान् ह्युश्मस्यग्ने सख्ये मारिषामा वयं तव ॥ ततोऽस्मिन् कर्मणि ब्रह्माणं त्वा वणे इति कृत्वा यथेोपचारं यथाविभव सम्पूज्यायेणाग्निं गत्वाऽग्नेई पिता ब्रह्मासनेऽग्निस्थण्डिलमारभ्य दक्षिणाग्रामविच्छिन्नामुदकधारां दत्वा प्रागग्रान् दर्भान् ब्रह्मासनार्थमास्तीर्य्यप्रादक्षिण्येनाग्निं प्रत्यागत्य पाचाण्यासादयति । ततो ब्रह्माऽग्नेरुत्तरतो यज्ञोपवीत्याऽऽच म्याग्रेणाग्निं गत्वा, दक्षिणत आस्तीर्णदर्भाणां पुरस्तात्प्रत्यङ्मुखस्तिष्टन्वामहस्ताङ्गुष्ठानामिकाभ्यामास्तीर्णदर्भाणामेकं दर्भेगृहीत्वा मन्त्रेण निरस्यति । अस्य मन्त्रस्य प्रजापति पर्यजुः परावसुर्देवता तृणनिरसने विनियोगः । निरस्तः परावसुः । इति नैर्ऋते देशे निरस्याप उपस्पृशेत् । अस्य प्रजापतिर्ऋषिर्यजुः परावसुर्हेवते।पत्रेशने विनियोगः । श्रवसेाः सदने सीदामि । इत्यासन उपविशति । श्रग्निमभिमुखीकृत्य कर्मसमाप्ति पर्य्यन्तं प्राञ्चलिर्मोनी भूत्वा प्रयोगं पश्येत् । यदि होमकती प्रयोगमन्यथा करोति तं देववाण्या बोधयेत् । एवं कुर्षवं 1 Acharya Shri Kailashsagarsuri Gyanmandir For Private And Personal
SR No.020356
Book TitleGobhiliya Gruhya Karm Prakashika
Original Sutra AuthorN/A
AuthorSubramhanya
PublisherSubramhanya
Publication Year1886
Total Pages362
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy