________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
५४
गोभिलीयगृहकर्मप्रकाशिका । जपेत् । सखा सप्तपदीति मन्त्रस्य प्रजापतिऋषिर्मामकीप श्चिन्द आशास्थमाना देवनाऽऽशासने विनियोगः । सखा सप्तपदी भव सख्यन्ते गमेय सख्यन्ले मायोषाः सख्यन्ते मायोषव्याः । ततो विवाहप्रेक्षकान्सभ्यान्वरः प्रतिमन्वयेत सुमङ्गलीरियमिति । अस्य मन्त्रस्य प्रजापति घिरनुष्टपछन्द आशास्थमाना देवता प्रेक्षकप्रतिमन्त्रणे विनियोगः । सुमङ्गस्लीरियं वरिमा समेत पश्यत । सौभाग्यमस्यै दत्वा याथास्तं विपरेत न । ततोऽग्नेहक्षिणतो गृहीतोदककुम्भो यो विप्रः स्थितस्सोऽग्निं प्रदक्षिणीकृत्य सप्तमे पदे वरस्य शिरः कलशोदकेनाभिषिञ्चेत् । पुनर्बधशिरस्यभिषिञ्चेत् । अभिषेककाले समन्विति मन्त्रं वर: पठेत् । समापो हृदयानि नाविति मन्त्रलिङ्गात् । “अभिषेककती मन्त्रं पठेत मूर्द्धदेशेऽवसिञ्चति तथेतरां समञ्जन्त्वित्येतयति गोभिलाक्तेरित्यन्ये”। वशिरस्यभिषेकेऽपि तथा मन्त्रपाठः । समञ्जन्त्विति मन्त्रस्य प्रजापतिषिरनुष्टुपचन्दा विश्वेदेवाद्या देवता मू. द्धाभिषेचने विनियोगः । समञ्जन्तु विश्वेदेवाः समापो हृदयानि नौ । सं मातरिश्वा सं धाता समुदेष्ट्री दधातु नै। प्रतोदहस्तो ब्राहणसन्ताह व्यहं वा रक्षार्थं वरमनुगच्छेत् । ततो वरोऽभिषिक्तायामप्तमपदस्थाया वध्वा दक्षिणहस्तमणिबन्धप्रदेशं सव्यहस्तेन गृहीत्वा, दक्षिणपाणिना वधदक्षिणपाणिं साङ्गुष्ठमुत्तानङ्गहीत्वा गृणामि त इत्यादीन्षट् पाणिग्रहणीयान्मन्त्राञ्जपति । षमाम्मन्त्राणां प्रजापति
For Private And Personal