SearchBrowseAboutContactDonate
Page Preview
Page 61
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir Acharya S ५३ गोभिलीयरह्मकर्मप्रकाशिका । णोयाग्नेः पश्चाइध्वा उत्तरतोऽवस्थानम् । तमोऽनुपृष्ठगमनाद्यञ्जलिग्रहणान्तं वरः कुर्यात् । लाजग्रहणाश्माक्रमणलाजाक्षेपहोमादिकं पूर्ववत् । वरस्तृतीयलाजहोममन्त्रं पठेत् । पषणन्विति मन्त्रस्य प्रजापतिषिहतीछन्दः प्रषा देवता तृतीयलाजहोमे विनियोगः । पूषणं नु देवं कन्या अग्निमयक्षत । स इमां देवः पूषा प्रेतो मुच्चातु मामुत स्वाहा । पूषण इदं न मम । ततः पूर्ववमन्त्रजपपूर्वकं कन्यामग्निं परिणीयाग्नेः पश्चात्प्राङ्मुखावतिष्ठते वरः स्वदक्षिणतः प्रामखीं वधू स्थापयति । तना वधाचा दत्तं लाजशर्णमादाय लाजशेषं शर्पण तूष्णीं जुहोति । वरस्य न मन्त्रपाठः । किन्तु प्रजापतेर्मनसा ध्यानम् । नतो गृहीताञ्जलिका वराभिमुखीमैशानी दिशं दक्षिणमादाङ्गुष्ठमुत्क्राम्य गमयत्यन्यः कश्चित् । सप्तभिर्मन्त्रर्वधदक्षिणपादं पुरतः संस्थाप्य सव्यं पादं तस्य पश्चात्संस्थाप्य स.नपदानि गच्छेत । वर एकमिष इत्यादीन्सप्तमन्नान सप्तपदाक्रमणे जपति । तदा पतिः पत्नी ब्रूयात् मा सव्येन दक्षिणमतिकामेति । एकमिष इत्यादीनां मन्त्राणां प्रजापति विराट्छन्दो विष्णदेवता पादाक्रमणे विनियोगः । एकमिषे विष्णुस्त्वा नयतु । हे ऊर्जे विष्णुस्त्वा नयतु । त्रीणि व्रताय विष्णस्त्वा नयतु । चत्वारि मायो भवाय विष्णुस्त्वा नयतु । पञ्च पशुभ्यो विष्णस्त्वा नयतु । षड्रायस्पोप्राय विष्णुस्त्वा नयतु । सप्त सतभ्यो होत्राभ्यो विषाणु स्त्वा नयतु । ततस्तचैव सखा सप्तपदीति For Private And Personal
SR No.020356
Book TitleGobhiliya Gruhya Karm Prakashika
Original Sutra AuthorN/A
AuthorSubramhanya
PublisherSubramhanya
Publication Year1886
Total Pages362
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy