________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
गोभिलीयगृह्यकर्मप्रकाशिका |
५२
देवता
मन्त्रस्य प्रजापतिर्ऋषिजगतोबन्दे लाज हो मे विनियोगः । इयं नार्य्युपब्रूतेऽग्नौ लाजानावपन्ती । दीर्घायुरस्तु मे पतिश्शतं वर्षाणि जीवत्वेधन्तां ज्ञातयो मम स्वाहा । श्रग्नय इदं न मम । एवं प्रथमन्नाज होमं कृत्वा, वध्वज्ञ्जलिमविमुञ्चन् पृष्ठतेो बध्वा उत्तरतो गत्वा ब्रह्मादीन्वायतः कृत्वाऽग्निं यज्ञाङ्गपाचाणि च प्रदक्षिणीकुर्वन् व वधूमग्निं परिणयति । मन्त्रवान् ब्राह्मणः परिणयेत् । ततोऽग्नेः पश्चात्पत्नी प्राङ्मुख्यवतिष्ठते, प्राङ्मुखा वरोऽग्निपरिणयनकाले कन्यलापितृभ्य इति मन्त्रं जपेत् । अस्य मन्त्रस्य प्राजापतिॠषिरनुष्टुपक्कन्दः कन्या देवता कन्याया अग्निपरिणयने विनियोगः । कम्चला पितृभ्यः पतिलोकं पतीयमपदीक्षामयष्ट | कन्या उत त्वया वयं धारा उदन्या इवातिगाहेमसि द्विषः । ततः पत्न्या दक्षिणतो गत्वादङ्मुखो वध्वज्ञ्जलिमादायावतिष्ठते पति: प्राङ्मुखी पत्नी । पूर्ववदध्वा माता भ्राता वा वध्वा दक्षिणेन पदायेण दृषदमाक्रामयति, पूर्ववदराजपति । ततो माता भ्राता वाऽज्जला पूर्ववदुपस्तीर्य लाजान् प्रक्षिप्याभिघारयति । ततो वधूर्वरपठितमन्त्रान्ते लाजान् जुहुयात् । अर्यमणं देवमित्यस्य प्रजापतिऋषि हतीछन्दोऽर्यमा देवता द्वितीयलाज हा मे विनियोगः । श्रर्यमणं नु देवं कन्या अग्निमयज्ञत। स इमां देवा अर्यमा प्रेतो मुञ्चानु मामुत स्वाहा । अर्थमण इदं न मम । ततः पूर्ववदुत्तरतो गत्वा पूर्ववत्कन्यामग्निं परिणयति । कन्यला पितृभ्य इति मन्त्रं जपेत । अग्निं परि
1
नु
1
For Private And Personal