________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
५५
गोभिलीयगृह्मकर्मप्रकाशिका । अगत्यनुष्टुबनुष्टुप्त्रिष्टुप्छन्दांसि भादयो देवता: पाणिग्रहणे जपे विनियोगः । गृभ्णामि ते सौभगत्वाय हस्तं मया पत्या जरदृष्टिर्यथा सः । भगो अर्यमा सविता पुरन्धिर्मह्यं त्वादुर्गाईपत्याय देवाः ॥ १ ॥ अघोरचक्षुरपतिध्न्येधि शिवा पशुभ्यः सुमनास्सुवचर्चा: । वोरसूर्जीवसूईवकामा स्योना शन्नो भव हिपदे चतुष्यदे ॥ २ ॥ आ नः प्रजां जनयतु प्रजापतिराजरसाय समनव्वर्यमा । अदमंगली: पतिलोकमाविश शन्नो भव दिपदे शन्तुष्पदे ॥ ३॥ इमां त्वमिन्द्र मीट्वस्मपुत्राश्सुभगां कृधि । दशास्यां पुत्राननाधेहि पतिमेकादशं कुरु ॥ ४ ॥ सम्राज्ञी श्वशुरे भव सम्राज्ञी श्वश्वां भव । ननान्दरि सम्राज्ञी भव सम्राज्ञी अधि देवृषु ॥ ५ ॥ मम व्रते ते हृदयं दधात मम चित्तमनचित्तन्ते अस्तु । मम वाचमेकमना जषस्त वृहस्पतिस्त्वा नियुनक्त मह्यम् ॥ ६ ॥ ततो वरो व्याहृतिचतुष्टयं हुत्वा तूष्णी समिधमाधाय, पर्युक्षणाद्यपरिष्टात्तन्त्र समापयेत् । ततो ब्रह्मणे पूर्णपाचदक्षिणां दद्यात् । तत्रादौ कन्याप्लवने भवदेवभट्टाचार्यः । “लीतकैर्यवैमापैी लतामित्येतत्सूत्रे क्लीतकपदेन मसूरपरिग्रहान्मसूरयवमाषचूर्णयुक्तोदकेनाप्लवममिति” । अन्येतु “ल्लीतकै: क्लिन्नकैचूर्णीकृत्योदकेन द्रवीकृतैरित्येतत् । कैर्यवैमाति व्याचख्युः” । व, वस्त्रेण परिधाप्य बहिषान्तं कटान्तं स्थापयेदित्यच रघुनन्दनभट्टाचार्यः । “अन्तपदं समीपबोधकम, तथा च कटबहिषारन्तं समीपमन्तरालदेशं वधं प्रापयेदिति"
For Private And Personal