________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
१३
मासश्रादुप्रयोगः । वोती पितुरुच्छिष्टपुरतश्चतुरङ्गलदेशे दीनास्तीयं प्रत्यगपवगमपो निनीय, तत्र येत्वग्निदग्धा इतिमन्त्रेण पितृतीर्थन तिलमिश्रितमन्नं विकिरेत । येत्वग्निदग्धा जीवा येऽप्यदग्धाः कुले मम । भूमी दत्तेन तृप्यन्तु तृप्ता यान्त परां गतिम् ॥ ततो हस्तकुशांम्त्यक्त्वा, हस्तौ प्रक्षाल्य, दिराचम्यान्यशान्धृत्वा, विजेयः पितृपूर्वमुत्तरापोशनं दत्वा, सव्याहृतिकां गायत्रीं मधु--ती मधुमधुमधु इति च विर्जपित्वा अचान्लेषु दिजेषु तृप्ताः स्थ इति पृच्छेत् । तृप्ताः स्म इति प्रत्युक्ते ऽन्नशेषैः किं? क्रियतामिति पृष्ट्वा, दृष्टैस्मभुज्यतामित्यनुज्ञातो ब्राह्मणानां हस्तक्षालनात्पूर्वमुच्छिष्टसन्निधौ पिण्डान् दद्यात | "पिण्डपितृयज्ञवत्" । तत्राप्यन्वष्टक्यवदित्यक्तेरन्वष्टक्योक्त विधिना पिण्डदानं यद्यपि भवति तथाप्यत्र “प्रत्याब्दिक च शेषेषु पिण्डास्म्यः षडिति स्थितिः” इति कर्मप्रदीपवचनात्षणां पिण्डदानम् । पिण्डपितृयज्ञवदुल्मुकनिधान-प्रस्तरास्तरणाचनाभ्यञ्जन-सरभिदान-नमस्कारमन्त्रोपलक्षितनिन्ह वानां निषेधो ऽत्रापि भवति । अन्यत्सर्वमन्वष्टक्यवत्कर्यात् । सुबोधाय पुनरुच्यते। अथ प्राचीनावीति वाग्यतो यजमान उच्छिष्टपात्रस्य बाहुमात्रप्रदेश चतुरनं मण्डलं विधाय, गोमयेनोपलिप्य, दक्षिणाप्रवणां सैकतेन वेदिकां कृत्वा ऽभ्युदय, दक्षिणाग्रान्कुशानास्तीर्य, तत्पूर्वभागे मातामहाद्यर्थ तथा ग्रान्कशानास्तीयं, सव्येन पिछ्ली गृहीत्वा, सव्यादक्षिणेनादाय, पिल्यग्रेणास्तृतकुोपरि दक्षिणाग्रा |
For Private And Personal