________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
२५
गोभिलीयगृह्मकर्मप्रकाशिका । वीत"। अनयोतात्पर्य्यम् । शुभनक्षत्रयुक्तशुभतिथौ, शुभनक्षत्रयुक्तपर्वणि वा, शुभनक्षत्रयोगाभावेऽपि, दर्श पौर्णमास्यां वाग्निमादध्यात । आधानप्रयोगो गोभिन्लानक्तत्त्वात्कर्मप्रदीपोतो ग्राह्यः । पूर्वातकालचतुष्टये प्रमादादिनाऽकृताधानश्चेदाधानदिने, तत्पूर्वदिने वा, श्रोत्रियांश्चतुरस्त्रीन्ब्राह्मणानात्मनिष्ठमेकं वा, परिषदे नमः इत्यभ्यर्च्य प्रदक्षिणीकृत्य, तेभ्यो दक्षिणां दत्वा, स्वकर्म निवेदयेत् । यथा । मम गृह्याग्न्याधानस्य सूत्रोक्तमुख्यकालातिक्रमान्मख्यकालप्रभृत्येतावन्तं कालममकसंख्याकसंवत्सर-निरग्निकत्वसंजातसमस्तपापनिवर्तकं देशकालवयोवस्थाशक्त्यनुसारेण कृच्छादिप्रत्याम्नायभूतं प्रायश्चित्तं मदुद्देशेन यथाशास्त्र विचार्य, मामुपदिश्य, कर्मण्यं पूतं कुर्वन्तु भवन्त इति पृच्छेत् । ततस्ते ब्राह्मणा यजमानाहर्षसङ्ख्यां श्रुत्वै कैकस्य संवत्सरस्यापद्ये कैकं प्राजापत्यकृच्छमन पद, संवत्सरात्पूर्वमुपपातकसामान्यप्रायश्चित्तम, संवत्सगदूळ, मनक्तन्त्रैमासिकम, आलस्यादिना चेत्संवत्सराटूवं मासेापवासः, एवं रीत्या प-लोच्च, संवत्सरगणनया प्राजापत्यकच्छागिा, तदशक्ती, कच्छप्रत्याम्नायगोदानादिकं वा वटेयुः । उपवासदिनसंख्यया कस्याचित्तिथौ संकल्यैककाल नित्यं हविष्याशनं कुर्यात् । गोनिषक्रयद्रव्यदानपक्षे, देशकाला संकीर्त्य, मम मुख्यकाले गृह्याग्न्याधानातिपत्त्या मुख्यकालप्रमत्येतावन्तं कालमेतावहर्षनिरग्निकत्वसंजातपापनिवृत्तये, परिन्निर्मातामुकसंख्याकप्राजापत्यकच्छप्रत्याम्नायभू गोनिष्क्रयद्रव्यं ब्राझणेभ्यः संप्रददे । इदं प्रायश्चित्तमपूर्वाधाने । विच्छिन्ना
For Private And Personal