________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
गोभिलीयकर्मप्रकाशिका ।
ततस्समिधमाधायोदकाञ्जतिचयं दत्वा पर्युक्ष्य व्यस्ताभिस्तमस्ताभिर्व्याहृतिभिश्चतत्र ज्याहुती हुत्वा माणवकेनान्वार ब्योऽग्ने व्रतपत इत्यादिभिमीणवा का नु पठितैव्रतनामव्रतपरिमाणोच्युक्तः पश्चभिः पञ्चाज्याहुतीर्जुहोति । अग्ने व्रतपत इत्यादिमन्त्राणां प्रजापतिर्ऋषिर्निगद अग्निवायुर्य्य चन्द्रेन्द्रदेवता उपनयनाज्य है । मे विनियोगः । अग्ने व्रतपते व्रतं सावित्रमष्टवर्षमष्टमासमष्टदिनं वा चरिष्यामि तत्ते प्रब्रवीमि तच्छकेयं तेनध्यासमिदमहमन्टतात्सत्यमुपैमि स्वाहा ॥ १ ॥ एवमग्रिमेषु मन्त्रेषु व्रतनाम व्रतपरिमाणपदाम् । श्रग्नये व्रतपतय इदं न मम । वायो व्रतपते व्रतं चरिष्यामि तत्ते प्रब्रवीमि तच्छकेयं तेनर्थ्यासमिदमहमन्टतात्सत्यमुपैमि खाहा ॥ २ ॥ वायवे व्रतपतय इदं न मम । सूर्य व्रतपते व्रतं चरिष्यामि तत्ते प्रब्रवीमि तच्छकेयं तेनर्थ्यासमिदमहमन्टतात्सत्यमुपैमि स्वाहा ॥ ३ ॥ सूर्य्यीय व्रतपतय इदं न मम । चन्द्र व्रतपते व्रतं चरिष्यामि तत् प्रब्रवीमि तच्छकेयं तेनर्थ्यासमिदमहमन्ट| सात्सत्यमुपैमि स्वाहा || ४ || चन्द्राय व्रतपतय इदं न मम । व्रतानां व्रतपते व्रतं चरिष्यामि तत्ते प्रब्रवीमि तच्छकेयं तेनर्थ्यासमिदमचमन्टतात्सत्यमुपैमि स्वाहा ॥ ५ ॥ इन्द्राय व्रतपतय इदं न मम । एवं हुत्वाऽग्नेः पञ्चाददद्वेषु दर्भेवाचार्यः प्राङ्मुखाऽवतिष्ठते । ततोऽग्न्याचार्य्ययोर्मध्ये प्रसारिताञ्जलिमाणवक आचार्य्यभिमुख उदगग्रेषु दर्भेद्यवतिष्ठते, माणवकस्य दक्षिणदिश्युदङ्मुखोऽवस्थितोऽधीतवेदा ब्राह्मणो
For Private And Personal