________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
५४
मण्डपपूजादिप्रयोगेधावामि जपन्तं मा माप्रतिजापीर्जुहन्तं मा माप्रतिहौषो: कर्वन्तं मा माप्रतिकार्षीत्वां प्रपद्ये त्वया प्रसत इदं कर्म करिष्यामि तन्मे राध्यतां तन्मे समृध्यतां तन्म उपपद्यतासमुद्रो मा विश्वव्यचा ब्रह्माऽनुजानातु तुथो मा विश्ववेदा ब्रह्मणः पुत्रोऽनुजानातु श्वाबो मा प्रचेता मैत्रावरुणोऽनुजानातु तस्मै विरूपाक्षाय दन्ताञ्जये समुद्राय विश्वव्यचसे तुथाय विश्ववेदसे श्वाचाय प्रचेतसे सहस्राक्षाय ब्रह्मणः पुत्राय नमः ॥ ततः स्रवणाज्यमादाय व्याहृतिभिहनेत । व्याहतीनां विश्वामित्र. जमदग्निभरद्दाजा ऋषयो, गायच्युष्णिगनुष्टुप्छन्दांसि, अग्निवायुसर्या देवता, आय होमे विनियोगः । भूः स्वाहा। अग्नयइदं न मम । भूवः स्वाहा । वायव इदं न मम । स्व: स्वाहा । सूर्यायेदं न मम । एवमाज्येन व्याहृविषयं छुत्वा, तबतचोपदिष्टप्रधानाज्याहुती: कुर्यात् । येषु पंसवना दिषु प्रधानाज्या हुतयो नोपदिष्टास्तानि कर्माणि व्याहृतित्रयहोमान्ते कर्तव्यानि । एवं प्रधानाज्याहुती: प्रधानकर्माणि या शत्वा, व्याहृविषयमाज्येन हुत्वा, तणी समिधमाधाय, प्रायश्चित्तार्थं पुनर्व्याहृति चतुष्टयं हुत्वा, देववितरिति पूर्ववत्पर्युक्ष्योदकाञ्जलिसेचनं कुर्यात् । तत्र विशेषः । अदिते ऽन्वमश्स्थाः । अनुमतेऽन्वमश्स्थाः । सरस्यत्यन्वमम्थाः । - ष्यादयः पूर्ववत् । तत आस्तृतबहिरादायाज्येऽग्राणि मध्यानिमूलानि घिरवदध्यात् । प्रजापतिषियजुर्विश्वेदेवा देवता | बर्हिरभ्यञ्जने विनियोगः । अक्तुरिहाणा व्यन्त वयः । इति
For Private And Personal