________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
प्राज्यतन्त्रप्रयोगः |
५५
स्थानभेदान्मन्त्रावृत्तिः । अथाक्तं बर्हिरद्भिरभ्युक्ष्य, प्रजापति - ऋषिरनुष्टुप्छन्दो रुद्रो देवता बईि है।मे विनियोगः । यः पशूनामधिपती रुद्रस्तन्ति चरो वृषा । पशूनस्माकं माहिसीरेतदस्तु हुतं तव स्वाहा ॥ पशूनामधिपतये रुद्राय तन्तिचरायेदं न-मम । अप उपस्पृश्य ततः सुषेण वसुभ्यः स्वाहेत्याज्यं जुहुयात् । प्रजापतिर्ऋषियजुर्वसवो देवता होमे विनियोगः । वसुभ्यः स्वाहा | वसुभ्य इदं न मम । ततो हविः शेषमत्तरत उद्दास्य ब्रह्मणे तच चोद क्षणां दद्यात् । जोमद्यकृतैतदमुककर्मणः साङ्गता सिद्यर्थमिमां यथाशक्ति दक्षिणां ब्रह्मणे सम्प्रददे न मम । ततोऽग्निं परिक्रम्य नमस्कृत्य चमसं निनीय पूरयित्वा प्रतिष्ठाप्याग्निं प्रार्थयेत् । आरोग्यमायुरैश्वर्यंधीधृतिः शं बलं यशः । श्रजो वर्चः पशून्वीर्यम्ब्रह्म ब्राह्मण्यमेव च॥ सैाभाग्यं कर्मसिद्धिश्व कुलज्यैष्यं सुकर्त्तनाम् । सर्वमेतत्सर्वसाक्षिन्द्रविणोद रिरीहि नः ॥ ततस्सर्वच कर्मान्तेऽनुष्ठिता मुककर्मणोङ्गवैकल्यदोषपरिहाराय साहुण्यसिद्धये च यथाशक्ति हिरण्यदानं करिष्ये इति सङ्कल्य हिरण्यगर्भगर्भस्थं हेम बीजं विभावसेा: । अनन्तपुण्यफलदमतः शान्तिं प्रयच्छ मे ॥ अनुष्ठितस्यामुककर्मणा वैगुण्यपरिहारं सागण्यसिद्धिं कामयमानः इदमाग्नेयं हिरण्यं ब्रह्मणेभ्यस्तम्प्रददे । ततो ब्राह्मणभोजनसङ्कल्पः । अनुष्ठितामुककर्मीङ्गं यथाशक्ति यथासम्भवं ब्राह्मणभोजनं करिष्ये । ततो वामदेव्यगानम् । वामदेव्यस्य वामदेवऋforest छन्द इन्द्रो देवता शान्तिकर्मणि जपे विनि
1
८
For Private And Personal