________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
___३
र
१
र २१र
२
मण्डपपूजादिप्रयोगे--
२ र ५ योगः । काऽपया । नश्शाचा३आभुवात । ज । तीमदाधः से । खा । यहाहाइ । कया२३शचाइ । ध्याह।३ । हुम्मार । वारलाइ हाइ ॥ १ ॥ काऽ: स्त्वा । सत्योइमा३दानाम् । मा । शिष्ठोमात्सादन्ध । सा । श्रीश्होहाइ । हढारयचिदा । जोहो३ । हुम्मार । वाऽ-सोऽपचाथि ॥ २ ॥ आऽभी । पुणाःसारखीनाम्। श्री। विनाजरायित् । णाम् । और होचाय । शता२३म्भवा । सियौहा३ । हुम्मार । ताऽश्योहायि ॥ ३ ॥ ततो भगवत्स्मरणम् । तद्यथा । अस्मिन्कर्मणि मध्ये सम्भावितमन्त्रलोपतन्त्रलोपक्रियालापन्यनातिरिक्तविपर्यासविस्मृताङ्गविध्यपराधप्रायश्चित्तार्थं विष्णोः स्मरणं करिष्ये इति सङ्कल्य,विष्णो विष्णोविष्णविति बहुवार वदेत् । प्रमादात्कुर्वतां कर्म प्रच्यवत्यध्वरेषु यत् । स्मरणादेव तविष्णोः सम्पूर्ण स्यादिति श्रुतिः ॥ ततः कृतं कर्म ब्रह्मार्पणं कुर्यात् । ब्रह्मार्पणं ब्रह्मइविब्रह्माग्नौ ब्रह्मणा हुतम् । ब्रह्मैव तेन गन्तव्यं ब्रह्मकर्मसमाधिना ॥ ब्रह्मण्याधाय कीणि सङ्गन्त्यका करोति यः । लिप्यते न स पान पद्मपत्रमिवाम्भसा ॥ इति पठित्वा मयाऽनुष्ठितं कर्म ॐ तत्सद्ब्रह्मार्पणमस्तु ।
ततो यजमान आचार्यो वा प्रार्थयेत् । तद्यथा-स्वस्तिमन्त्राास्सफलास्सन्त्विति भवन्तो महान्तोऽनुगृह्णन्तु । तथा
स्त्विति प्रतिवचनम । अस्य सकटुम्बस्य यजमानस्य वेदोक्तं
For Private And Personal