________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
૧૯
गोभिकर्मप्रकाशिका |
पितरो जीवाय नमो वः पितरः शषायेति नमस्कुर्यात् । सत्र्योत्ताना पाणी कृत्वा द्वितीयगर्भे, नमो वः पितरो घेराय नमो वः पितरो रप्तायेति नमस्कुर्यात् । तृतीयगते दक्षिणोतानी पाणी कृत्वा, नमो वः पितरः स्वधायै नमो वः पितरो मन्यवे इति नमस्करोति । ततः कृताञ्जलिर्नमेो वः पितरः पितरे। नमो व इति जपति । एषां प्रजापतिर्ऋषिरु ष्णिक छन्दः पितरो देवता निन्दत्रे जपे च विनियोगः । नमो वः पितरो जीवाय नमेो वः पितरश्शूषाय । नमो वः पितरो घोराय नमो वः पिनो रसाय | नमो वः पितरस्स्वधायै नमो वः पितरो मन्यवे । नमो वः पितरः पितो नमो वः ॥ ततः पत्नीमवेचते मन्त्रेण । मन्त्रस्य प्रजापतिऋषिः पितरो देवता पत्त्यवेक्षणे विनियोगः । गृहान्नः पितरो दत्त ॥ ततः पिण्डानवेक्षते । मन्त्रत्य प्रजापतिषिः पितरो देवता पिण्डावेक्षणे विनियोगः । सदो वः पितरो देष्म ॥ ततेो दक्षिणहस्तेन पूर्वसादितसूचं गृहीत्वा वामेनान्वारभ्य पितृतीर्थेन प्रथमपिण्डे निदध्यामन्त्रेण । श्रमुकशर्मन्नेतत्ते वासेा ये चाच त्वामनु या
तस्मै स्वधा ॥ अप उपस्पृश्य पूर्ववत्पितामहनामयुक्तत्रेय पितामद डे सूचं निदध्यात्, तथैव प्रपितामच्चपिण्डे सूत्रं विदध्यात् । तत श्रचान्तेषु ब्राह्मणेषु मासश्राद्धबत्सुप्रोक्षितमस्त्वित्याद्यर्घपाचमुत्तानकरणान्तं कुर्यात् । ततः सथेन पाणिनेोदकपाचं गृहीत्वा पितृतीर्थेन पिण्डान्परिषिबेज्जें वरन्तीरितिमन्त्रेण । स्य मा प्रजापतिषि:
For Private And Personal